चषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चषमाणः
चषमाणौ
चषमाणाः
सम्बोधन
चषमाण
चषमाणौ
चषमाणाः
द्वितीया
चषमाणम्
चषमाणौ
चषमाणान्
तृतीया
चषमाणेन
चषमाणाभ्याम्
चषमाणैः
चतुर्थी
चषमाणाय
चषमाणाभ्याम्
चषमाणेभ्यः
पञ्चमी
चषमाणात् / चषमाणाद्
चषमाणाभ्याम्
चषमाणेभ्यः
षष्ठी
चषमाणस्य
चषमाणयोः
चषमाणानाम्
सप्तमी
चषमाणे
चषमाणयोः
चषमाणेषु
 
एक
द्वि
बहु
प्रथमा
चषमाणः
चषमाणौ
चषमाणाः
सम्बोधन
चषमाण
चषमाणौ
चषमाणाः
द्वितीया
चषमाणम्
चषमाणौ
चषमाणान्
तृतीया
चषमाणेन
चषमाणाभ्याम्
चषमाणैः
चतुर्थी
चषमाणाय
चषमाणाभ्याम्
चषमाणेभ्यः
पञ्चमी
चषमाणात् / चषमाणाद्
चषमाणाभ्याम्
चषमाणेभ्यः
षष्ठी
चषमाणस्य
चषमाणयोः
चषमाणानाम्
सप्तमी
चषमाणे
चषमाणयोः
चषमाणेषु


अन्याः