चर्मिकत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्मिकत्वम्
चर्मिकत्वे
चर्मिकत्वानि
सम्बोधन
चर्मिकत्व
चर्मिकत्वे
चर्मिकत्वानि
द्वितीया
चर्मिकत्वम्
चर्मिकत्वे
चर्मिकत्वानि
तृतीया
चर्मिकत्वेन
चर्मिकत्वाभ्याम्
चर्मिकत्वैः
चतुर्थी
चर्मिकत्वाय
चर्मिकत्वाभ्याम्
चर्मिकत्वेभ्यः
पञ्चमी
चर्मिकत्वात् / चर्मिकत्वाद्
चर्मिकत्वाभ्याम्
चर्मिकत्वेभ्यः
षष्ठी
चर्मिकत्वस्य
चर्मिकत्वयोः
चर्मिकत्वानाम्
सप्तमी
चर्मिकत्वे
चर्मिकत्वयोः
चर्मिकत्वेषु
 
एक
द्वि
बहु
प्रथमा
चर्मिकत्वम्
चर्मिकत्वे
चर्मिकत्वानि
सम्बोधन
चर्मिकत्व
चर्मिकत्वे
चर्मिकत्वानि
द्वितीया
चर्मिकत्वम्
चर्मिकत्वे
चर्मिकत्वानि
तृतीया
चर्मिकत्वेन
चर्मिकत्वाभ्याम्
चर्मिकत्वैः
चतुर्थी
चर्मिकत्वाय
चर्मिकत्वाभ्याम्
चर्मिकत्वेभ्यः
पञ्चमी
चर्मिकत्वात् / चर्मिकत्वाद्
चर्मिकत्वाभ्याम्
चर्मिकत्वेभ्यः
षष्ठी
चर्मिकत्वस्य
चर्मिकत्वयोः
चर्मिकत्वानाम्
सप्तमी
चर्मिकत्वे
चर्मिकत्वयोः
चर्मिकत्वेषु