चर्बक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्बकः
चर्बकौ
चर्बकाः
सम्बोधन
चर्बक
चर्बकौ
चर्बकाः
द्वितीया
चर्बकम्
चर्बकौ
चर्बकान्
तृतीया
चर्बकेण
चर्बकाभ्याम्
चर्बकैः
चतुर्थी
चर्बकाय
चर्बकाभ्याम्
चर्बकेभ्यः
पञ्चमी
चर्बकात् / चर्बकाद्
चर्बकाभ्याम्
चर्बकेभ्यः
षष्ठी
चर्बकस्य
चर्बकयोः
चर्बकाणाम्
सप्तमी
चर्बके
चर्बकयोः
चर्बकेषु
 
एक
द्वि
बहु
प्रथमा
चर्बकः
चर्बकौ
चर्बकाः
सम्बोधन
चर्बक
चर्बकौ
चर्बकाः
द्वितीया
चर्बकम्
चर्बकौ
चर्बकान्
तृतीया
चर्बकेण
चर्बकाभ्याम्
चर्बकैः
चतुर्थी
चर्बकाय
चर्बकाभ्याम्
चर्बकेभ्यः
पञ्चमी
चर्बकात् / चर्बकाद्
चर्बकाभ्याम्
चर्बकेभ्यः
षष्ठी
चर्बकस्य
चर्बकयोः
चर्बकाणाम्
सप्तमी
चर्बके
चर्बकयोः
चर्बकेषु


अन्याः