चर्तितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्तितव्यः
चर्तितव्यौ
चर्तितव्याः
सम्बोधन
चर्तितव्य
चर्तितव्यौ
चर्तितव्याः
द्वितीया
चर्तितव्यम्
चर्तितव्यौ
चर्तितव्यान्
तृतीया
चर्तितव्येन
चर्तितव्याभ्याम्
चर्तितव्यैः
चतुर्थी
चर्तितव्याय
चर्तितव्याभ्याम्
चर्तितव्येभ्यः
पञ्चमी
चर्तितव्यात् / चर्तितव्याद्
चर्तितव्याभ्याम्
चर्तितव्येभ्यः
षष्ठी
चर्तितव्यस्य
चर्तितव्ययोः
चर्तितव्यानाम्
सप्तमी
चर्तितव्ये
चर्तितव्ययोः
चर्तितव्येषु
 
एक
द्वि
बहु
प्रथमा
चर्तितव्यः
चर्तितव्यौ
चर्तितव्याः
सम्बोधन
चर्तितव्य
चर्तितव्यौ
चर्तितव्याः
द्वितीया
चर्तितव्यम्
चर्तितव्यौ
चर्तितव्यान्
तृतीया
चर्तितव्येन
चर्तितव्याभ्याम्
चर्तितव्यैः
चतुर्थी
चर्तितव्याय
चर्तितव्याभ्याम्
चर्तितव्येभ्यः
पञ्चमी
चर्तितव्यात् / चर्तितव्याद्
चर्तितव्याभ्याम्
चर्तितव्येभ्यः
षष्ठी
चर्तितव्यस्य
चर्तितव्ययोः
चर्तितव्यानाम्
सप्तमी
चर्तितव्ये
चर्तितव्ययोः
चर्तितव्येषु


अन्याः