चन्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चन्दितृ
चन्दितृणी
चन्दितॄणि
सम्बोधन
चन्दितः / चन्दितृ
चन्दितृणी
चन्दितॄणि
द्वितीया
चन्दितृ
चन्दितृणी
चन्दितॄणि
तृतीया
चन्दित्रा / चन्दितृणा
चन्दितृभ्याम्
चन्दितृभिः
चतुर्थी
चन्दित्रे / चन्दितृणे
चन्दितृभ्याम्
चन्दितृभ्यः
पञ्चमी
चन्दितुः / चन्दितृणः
चन्दितृभ्याम्
चन्दितृभ्यः
षष्ठी
चन्दितुः / चन्दितृणः
चन्दित्रोः / चन्दितृणोः
चन्दितॄणाम्
सप्तमी
चन्दितरि / चन्दितृणि
चन्दित्रोः / चन्दितृणोः
चन्दितृषु
 
एक
द्वि
बहु
प्रथमा
चन्दितृ
चन्दितृणी
चन्दितॄणि
सम्बोधन
चन्दितः / चन्दितृ
चन्दितृणी
चन्दितॄणि
द्वितीया
चन्दितृ
चन्दितृणी
चन्दितॄणि
तृतीया
चन्दित्रा / चन्दितृणा
चन्दितृभ्याम्
चन्दितृभिः
चतुर्थी
चन्दित्रे / चन्दितृणे
चन्दितृभ्याम्
चन्दितृभ्यः
पञ्चमी
चन्दितुः / चन्दितृणः
चन्दितृभ्याम्
चन्दितृभ्यः
षष्ठी
चन्दितुः / चन्दितृणः
चन्दित्रोः / चन्दितृणोः
चन्दितॄणाम्
सप्तमी
चन्दितरि / चन्दितृणि
चन्दित्रोः / चन्दितृणोः
चन्दितृषु


अन्याः