चण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चण्डितव्यः
चण्डितव्यौ
चण्डितव्याः
सम्बोधन
चण्डितव्य
चण्डितव्यौ
चण्डितव्याः
द्वितीया
चण्डितव्यम्
चण्डितव्यौ
चण्डितव्यान्
तृतीया
चण्डितव्येन
चण्डितव्याभ्याम्
चण्डितव्यैः
चतुर्थी
चण्डितव्याय
चण्डितव्याभ्याम्
चण्डितव्येभ्यः
पञ्चमी
चण्डितव्यात् / चण्डितव्याद्
चण्डितव्याभ्याम्
चण्डितव्येभ्यः
षष्ठी
चण्डितव्यस्य
चण्डितव्ययोः
चण्डितव्यानाम्
सप्तमी
चण्डितव्ये
चण्डितव्ययोः
चण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
चण्डितव्यः
चण्डितव्यौ
चण्डितव्याः
सम्बोधन
चण्डितव्य
चण्डितव्यौ
चण्डितव्याः
द्वितीया
चण्डितव्यम्
चण्डितव्यौ
चण्डितव्यान्
तृतीया
चण्डितव्येन
चण्डितव्याभ्याम्
चण्डितव्यैः
चतुर्थी
चण्डितव्याय
चण्डितव्याभ्याम्
चण्डितव्येभ्यः
पञ्चमी
चण्डितव्यात् / चण्डितव्याद्
चण्डितव्याभ्याम्
चण्डितव्येभ्यः
षष्ठी
चण्डितव्यस्य
चण्डितव्ययोः
चण्डितव्यानाम्
सप्तमी
चण्डितव्ये
चण्डितव्ययोः
चण्डितव्येषु


अन्याः