चण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चण्डकः
चण्डकौ
चण्डकाः
सम्बोधन
चण्डक
चण्डकौ
चण्डकाः
द्वितीया
चण्डकम्
चण्डकौ
चण्डकान्
तृतीया
चण्डकेन
चण्डकाभ्याम्
चण्डकैः
चतुर्थी
चण्डकाय
चण्डकाभ्याम्
चण्डकेभ्यः
पञ्चमी
चण्डकात् / चण्डकाद्
चण्डकाभ्याम्
चण्डकेभ्यः
षष्ठी
चण्डकस्य
चण्डकयोः
चण्डकानाम्
सप्तमी
चण्डके
चण्डकयोः
चण्डकेषु
 
एक
द्वि
बहु
प्रथमा
चण्डकः
चण्डकौ
चण्डकाः
सम्बोधन
चण्डक
चण्डकौ
चण्डकाः
द्वितीया
चण्डकम्
चण्डकौ
चण्डकान्
तृतीया
चण्डकेन
चण्डकाभ्याम्
चण्डकैः
चतुर्थी
चण्डकाय
चण्डकाभ्याम्
चण्डकेभ्यः
पञ्चमी
चण्डकात् / चण्डकाद्
चण्डकाभ्याम्
चण्डकेभ्यः
षष्ठी
चण्डकस्य
चण्डकयोः
चण्डकानाम्
सप्तमी
चण्डके
चण्डकयोः
चण्डकेषु


अन्याः