चटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चटितव्यः
चटितव्यौ
चटितव्याः
सम्बोधन
चटितव्य
चटितव्यौ
चटितव्याः
द्वितीया
चटितव्यम्
चटितव्यौ
चटितव्यान्
तृतीया
चटितव्येन
चटितव्याभ्याम्
चटितव्यैः
चतुर्थी
चटितव्याय
चटितव्याभ्याम्
चटितव्येभ्यः
पञ्चमी
चटितव्यात् / चटितव्याद्
चटितव्याभ्याम्
चटितव्येभ्यः
षष्ठी
चटितव्यस्य
चटितव्ययोः
चटितव्यानाम्
सप्तमी
चटितव्ये
चटितव्ययोः
चटितव्येषु
 
एक
द्वि
बहु
प्रथमा
चटितव्यः
चटितव्यौ
चटितव्याः
सम्बोधन
चटितव्य
चटितव्यौ
चटितव्याः
द्वितीया
चटितव्यम्
चटितव्यौ
चटितव्यान्
तृतीया
चटितव्येन
चटितव्याभ्याम्
चटितव्यैः
चतुर्थी
चटितव्याय
चटितव्याभ्याम्
चटितव्येभ्यः
पञ्चमी
चटितव्यात् / चटितव्याद्
चटितव्याभ्याम्
चटितव्येभ्यः
षष्ठी
चटितव्यस्य
चटितव्ययोः
चटितव्यानाम्
सप्तमी
चटितव्ये
चटितव्ययोः
चटितव्येषु


अन्याः