घोष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोषः
घोषौ
घोषाः
सम्बोधन
घोष
घोषौ
घोषाः
द्वितीया
घोषम्
घोषौ
घोषान्
तृतीया
घोषेण
घोषाभ्याम्
घोषैः
चतुर्थी
घोषाय
घोषाभ्याम्
घोषेभ्यः
पञ्चमी
घोषात् / घोषाद्
घोषाभ्याम्
घोषेभ्यः
षष्ठी
घोषस्य
घोषयोः
घोषाणाम्
सप्तमी
घोषे
घोषयोः
घोषेषु
 
एक
द्वि
बहु
प्रथमा
घोषः
घोषौ
घोषाः
सम्बोधन
घोष
घोषौ
घोषाः
द्वितीया
घोषम्
घोषौ
घोषान्
तृतीया
घोषेण
घोषाभ्याम्
घोषैः
चतुर्थी
घोषाय
घोषाभ्याम्
घोषेभ्यः
पञ्चमी
घोषात् / घोषाद्
घोषाभ्याम्
घोषेभ्यः
षष्ठी
घोषस्य
घोषयोः
घोषाणाम्
सप्तमी
घोषे
घोषयोः
घोषेषु


अन्याः