घोषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोषणीयः
घोषणीयौ
घोषणीयाः
सम्बोधन
घोषणीय
घोषणीयौ
घोषणीयाः
द्वितीया
घोषणीयम्
घोषणीयौ
घोषणीयान्
तृतीया
घोषणीयेन
घोषणीयाभ्याम्
घोषणीयैः
चतुर्थी
घोषणीयाय
घोषणीयाभ्याम्
घोषणीयेभ्यः
पञ्चमी
घोषणीयात् / घोषणीयाद्
घोषणीयाभ्याम्
घोषणीयेभ्यः
षष्ठी
घोषणीयस्य
घोषणीययोः
घोषणीयानाम्
सप्तमी
घोषणीये
घोषणीययोः
घोषणीयेषु
 
एक
द्वि
बहु
प्रथमा
घोषणीयः
घोषणीयौ
घोषणीयाः
सम्बोधन
घोषणीय
घोषणीयौ
घोषणीयाः
द्वितीया
घोषणीयम्
घोषणीयौ
घोषणीयान्
तृतीया
घोषणीयेन
घोषणीयाभ्याम्
घोषणीयैः
चतुर्थी
घोषणीयाय
घोषणीयाभ्याम्
घोषणीयेभ्यः
पञ्चमी
घोषणीयात् / घोषणीयाद्
घोषणीयाभ्याम्
घोषणीयेभ्यः
षष्ठी
घोषणीयस्य
घोषणीययोः
घोषणीयानाम्
सप्तमी
घोषणीये
घोषणीययोः
घोषणीयेषु


अन्याः