घोर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोरम्
घोरे
घोराणि
सम्बोधन
घोर
घोरे
घोराणि
द्वितीया
घोरम्
घोरे
घोराणि
तृतीया
घोरेण
घोराभ्याम्
घोरैः
चतुर्थी
घोराय
घोराभ्याम्
घोरेभ्यः
पञ्चमी
घोरात् / घोराद्
घोराभ्याम्
घोरेभ्यः
षष्ठी
घोरस्य
घोरयोः
घोराणाम्
सप्तमी
घोरे
घोरयोः
घोरेषु
 
एक
द्वि
बहु
प्रथमा
घोरम्
घोरे
घोराणि
सम्बोधन
घोर
घोरे
घोराणि
द्वितीया
घोरम्
घोरे
घोराणि
तृतीया
घोरेण
घोराभ्याम्
घोरैः
चतुर्थी
घोराय
घोराभ्याम्
घोरेभ्यः
पञ्चमी
घोरात् / घोराद्
घोराभ्याम्
घोरेभ्यः
षष्ठी
घोरस्य
घोरयोः
घोराणाम्
सप्तमी
घोरे
घोरयोः
घोरेषु


अन्याः