घुंषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुंषमाणः
घुंषमाणौ
घुंषमाणाः
सम्बोधन
घुंषमाण
घुंषमाणौ
घुंषमाणाः
द्वितीया
घुंषमाणम्
घुंषमाणौ
घुंषमाणान्
तृतीया
घुंषमाणेन
घुंषमाणाभ्याम्
घुंषमाणैः
चतुर्थी
घुंषमाणाय
घुंषमाणाभ्याम्
घुंषमाणेभ्यः
पञ्चमी
घुंषमाणात् / घुंषमाणाद्
घुंषमाणाभ्याम्
घुंषमाणेभ्यः
षष्ठी
घुंषमाणस्य
घुंषमाणयोः
घुंषमाणानाम्
सप्तमी
घुंषमाणे
घुंषमाणयोः
घुंषमाणेषु
 
एक
द्वि
बहु
प्रथमा
घुंषमाणः
घुंषमाणौ
घुंषमाणाः
सम्बोधन
घुंषमाण
घुंषमाणौ
घुंषमाणाः
द्वितीया
घुंषमाणम्
घुंषमाणौ
घुंषमाणान्
तृतीया
घुंषमाणेन
घुंषमाणाभ्याम्
घुंषमाणैः
चतुर्थी
घुंषमाणाय
घुंषमाणाभ्याम्
घुंषमाणेभ्यः
पञ्चमी
घुंषमाणात् / घुंषमाणाद्
घुंषमाणाभ्याम्
घुंषमाणेभ्यः
षष्ठी
घुंषमाणस्य
घुंषमाणयोः
घुंषमाणानाम्
सप्तमी
घुंषमाणे
घुंषमाणयोः
घुंषमाणेषु


अन्याः