घिण्णक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घिण्णकः
घिण्णकौ
घिण्णकाः
सम्बोधन
घिण्णक
घिण्णकौ
घिण्णकाः
द्वितीया
घिण्णकम्
घिण्णकौ
घिण्णकान्
तृतीया
घिण्णकेन
घिण्णकाभ्याम्
घिण्णकैः
चतुर्थी
घिण्णकाय
घिण्णकाभ्याम्
घिण्णकेभ्यः
पञ्चमी
घिण्णकात् / घिण्णकाद्
घिण्णकाभ्याम्
घिण्णकेभ्यः
षष्ठी
घिण्णकस्य
घिण्णकयोः
घिण्णकानाम्
सप्तमी
घिण्णके
घिण्णकयोः
घिण्णकेषु
 
एक
द्वि
बहु
प्रथमा
घिण्णकः
घिण्णकौ
घिण्णकाः
सम्बोधन
घिण्णक
घिण्णकौ
घिण्णकाः
द्वितीया
घिण्णकम्
घिण्णकौ
घिण्णकान्
तृतीया
घिण्णकेन
घिण्णकाभ्याम्
घिण्णकैः
चतुर्थी
घिण्णकाय
घिण्णकाभ्याम्
घिण्णकेभ्यः
पञ्चमी
घिण्णकात् / घिण्णकाद्
घिण्णकाभ्याम्
घिण्णकेभ्यः
षष्ठी
घिण्णकस्य
घिण्णकयोः
घिण्णकानाम्
सप्तमी
घिण्णके
घिण्णकयोः
घिण्णकेषु


अन्याः