घस्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घस्तव्या
घस्तव्ये
घस्तव्याः
सम्बोधन
घस्तव्ये
घस्तव्ये
घस्तव्याः
द्वितीया
घस्तव्याम्
घस्तव्ये
घस्तव्याः
तृतीया
घस्तव्यया
घस्तव्याभ्याम्
घस्तव्याभिः
चतुर्थी
घस्तव्यायै
घस्तव्याभ्याम्
घस्तव्याभ्यः
पञ्चमी
घस्तव्यायाः
घस्तव्याभ्याम्
घस्तव्याभ्यः
षष्ठी
घस्तव्यायाः
घस्तव्ययोः
घस्तव्यानाम्
सप्तमी
घस्तव्यायाम्
घस्तव्ययोः
घस्तव्यासु
 
एक
द्वि
बहु
प्रथमा
घस्तव्या
घस्तव्ये
घस्तव्याः
सम्बोधन
घस्तव्ये
घस्तव्ये
घस्तव्याः
द्वितीया
घस्तव्याम्
घस्तव्ये
घस्तव्याः
तृतीया
घस्तव्यया
घस्तव्याभ्याम्
घस्तव्याभिः
चतुर्थी
घस्तव्यायै
घस्तव्याभ्याम्
घस्तव्याभ्यः
पञ्चमी
घस्तव्यायाः
घस्तव्याभ्याम्
घस्तव्याभ्यः
षष्ठी
घस्तव्यायाः
घस्तव्ययोः
घस्तव्यानाम्
सप्तमी
घस्तव्यायाम्
घस्तव्ययोः
घस्तव्यासु


अन्याः