घव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घव्यः
घव्यौ
घव्याः
सम्बोधन
घव्य
घव्यौ
घव्याः
द्वितीया
घव्यम्
घव्यौ
घव्यान्
तृतीया
घव्येन
घव्याभ्याम्
घव्यैः
चतुर्थी
घव्याय
घव्याभ्याम्
घव्येभ्यः
पञ्चमी
घव्यात् / घव्याद्
घव्याभ्याम्
घव्येभ्यः
षष्ठी
घव्यस्य
घव्ययोः
घव्यानाम्
सप्तमी
घव्ये
घव्ययोः
घव्येषु
 
एक
द्वि
बहु
प्रथमा
घव्यः
घव्यौ
घव्याः
सम्बोधन
घव्य
घव्यौ
घव्याः
द्वितीया
घव्यम्
घव्यौ
घव्यान्
तृतीया
घव्येन
घव्याभ्याम्
घव्यैः
चतुर्थी
घव्याय
घव्याभ्याम्
घव्येभ्यः
पञ्चमी
घव्यात् / घव्याद्
घव्याभ्याम्
घव्येभ्यः
षष्ठी
घव्यस्य
घव्ययोः
घव्यानाम्
सप्तमी
घव्ये
घव्ययोः
घव्येषु


अन्याः