घर्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घर्षितव्यः
घर्षितव्यौ
घर्षितव्याः
सम्बोधन
घर्षितव्य
घर्षितव्यौ
घर्षितव्याः
द्वितीया
घर्षितव्यम्
घर्षितव्यौ
घर्षितव्यान्
तृतीया
घर्षितव्येन
घर्षितव्याभ्याम्
घर्षितव्यैः
चतुर्थी
घर्षितव्याय
घर्षितव्याभ्याम्
घर्षितव्येभ्यः
पञ्चमी
घर्षितव्यात् / घर्षितव्याद्
घर्षितव्याभ्याम्
घर्षितव्येभ्यः
षष्ठी
घर्षितव्यस्य
घर्षितव्ययोः
घर्षितव्यानाम्
सप्तमी
घर्षितव्ये
घर्षितव्ययोः
घर्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
घर्षितव्यः
घर्षितव्यौ
घर्षितव्याः
सम्बोधन
घर्षितव्य
घर्षितव्यौ
घर्षितव्याः
द्वितीया
घर्षितव्यम्
घर्षितव्यौ
घर्षितव्यान्
तृतीया
घर्षितव्येन
घर्षितव्याभ्याम्
घर्षितव्यैः
चतुर्थी
घर्षितव्याय
घर्षितव्याभ्याम्
घर्षितव्येभ्यः
पञ्चमी
घर्षितव्यात् / घर्षितव्याद्
घर्षितव्याभ्याम्
घर्षितव्येभ्यः
षष्ठी
घर्षितव्यस्य
घर्षितव्ययोः
घर्षितव्यानाम्
सप्तमी
घर्षितव्ये
घर्षितव्ययोः
घर्षितव्येषु


अन्याः