घण्ट्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घण्ट्यः
घण्ट्यौ
घण्ट्याः
सम्बोधन
घण्ट्य
घण्ट्यौ
घण्ट्याः
द्वितीया
घण्ट्यम्
घण्ट्यौ
घण्ट्यान्
तृतीया
घण्ट्येन
घण्ट्याभ्याम्
घण्ट्यैः
चतुर्थी
घण्ट्याय
घण्ट्याभ्याम्
घण्ट्येभ्यः
पञ्चमी
घण्ट्यात् / घण्ट्याद्
घण्ट्याभ्याम्
घण्ट्येभ्यः
षष्ठी
घण्ट्यस्य
घण्ट्ययोः
घण्ट्यानाम्
सप्तमी
घण्ट्ये
घण्ट्ययोः
घण्ट्येषु
 
एक
द्वि
बहु
प्रथमा
घण्ट्यः
घण्ट्यौ
घण्ट्याः
सम्बोधन
घण्ट्य
घण्ट्यौ
घण्ट्याः
द्वितीया
घण्ट्यम्
घण्ट्यौ
घण्ट्यान्
तृतीया
घण्ट्येन
घण्ट्याभ्याम्
घण्ट्यैः
चतुर्थी
घण्ट्याय
घण्ट्याभ्याम्
घण्ट्येभ्यः
पञ्चमी
घण्ट्यात् / घण्ट्याद्
घण्ट्याभ्याम्
घण्ट्येभ्यः
षष्ठी
घण्ट्यस्य
घण्ट्ययोः
घण्ट्यानाम्
सप्तमी
घण्ट्ये
घण्ट्ययोः
घण्ट्येषु


अन्याः