घट्टनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घट्टनीयः
घट्टनीयौ
घट्टनीयाः
सम्बोधन
घट्टनीय
घट्टनीयौ
घट्टनीयाः
द्वितीया
घट्टनीयम्
घट्टनीयौ
घट्टनीयान्
तृतीया
घट्टनीयेन
घट्टनीयाभ्याम्
घट्टनीयैः
चतुर्थी
घट्टनीयाय
घट्टनीयाभ्याम्
घट्टनीयेभ्यः
पञ्चमी
घट्टनीयात् / घट्टनीयाद्
घट्टनीयाभ्याम्
घट्टनीयेभ्यः
षष्ठी
घट्टनीयस्य
घट्टनीययोः
घट्टनीयानाम्
सप्तमी
घट्टनीये
घट्टनीययोः
घट्टनीयेषु
 
एक
द्वि
बहु
प्रथमा
घट्टनीयः
घट्टनीयौ
घट्टनीयाः
सम्बोधन
घट्टनीय
घट्टनीयौ
घट्टनीयाः
द्वितीया
घट्टनीयम्
घट्टनीयौ
घट्टनीयान्
तृतीया
घट्टनीयेन
घट्टनीयाभ्याम्
घट्टनीयैः
चतुर्थी
घट्टनीयाय
घट्टनीयाभ्याम्
घट्टनीयेभ्यः
पञ्चमी
घट्टनीयात् / घट्टनीयाद्
घट्टनीयाभ्याम्
घट्टनीयेभ्यः
षष्ठी
घट्टनीयस्य
घट्टनीययोः
घट्टनीयानाम्
सप्तमी
घट्टनीये
घट्टनीययोः
घट्टनीयेषु


अन्याः