घटितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घटितव्या
घटितव्ये
घटितव्याः
सम्बोधन
घटितव्ये
घटितव्ये
घटितव्याः
द्वितीया
घटितव्याम्
घटितव्ये
घटितव्याः
तृतीया
घटितव्यया
घटितव्याभ्याम्
घटितव्याभिः
चतुर्थी
घटितव्यायै
घटितव्याभ्याम्
घटितव्याभ्यः
पञ्चमी
घटितव्यायाः
घटितव्याभ्याम्
घटितव्याभ्यः
षष्ठी
घटितव्यायाः
घटितव्ययोः
घटितव्यानाम्
सप्तमी
घटितव्यायाम्
घटितव्ययोः
घटितव्यासु
 
एक
द्वि
बहु
प्रथमा
घटितव्या
घटितव्ये
घटितव्याः
सम्बोधन
घटितव्ये
घटितव्ये
घटितव्याः
द्वितीया
घटितव्याम्
घटितव्ये
घटितव्याः
तृतीया
घटितव्यया
घटितव्याभ्याम्
घटितव्याभिः
चतुर्थी
घटितव्यायै
घटितव्याभ्याम्
घटितव्याभ्यः
पञ्चमी
घटितव्यायाः
घटितव्याभ्याम्
घटितव्याभ्यः
षष्ठी
घटितव्यायाः
घटितव्ययोः
घटितव्यानाम्
सप्तमी
घटितव्यायाम्
घटितव्ययोः
घटितव्यासु


अन्याः