घघिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घघिता
घघिते
घघिताः
सम्बोधन
घघिते
घघिते
घघिताः
द्वितीया
घघिताम्
घघिते
घघिताः
तृतीया
घघितया
घघिताभ्याम्
घघिताभिः
चतुर्थी
घघितायै
घघिताभ्याम्
घघिताभ्यः
पञ्चमी
घघितायाः
घघिताभ्याम्
घघिताभ्यः
षष्ठी
घघितायाः
घघितयोः
घघितानाम्
सप्तमी
घघितायाम्
घघितयोः
घघितासु
 
एक
द्वि
बहु
प्रथमा
घघिता
घघिते
घघिताः
सम्बोधन
घघिते
घघिते
घघिताः
द्वितीया
घघिताम्
घघिते
घघिताः
तृतीया
घघितया
घघिताभ्याम्
घघिताभिः
चतुर्थी
घघितायै
घघिताभ्याम्
घघिताभ्यः
पञ्चमी
घघितायाः
घघिताभ्याम्
घघिताभ्यः
षष्ठी
घघितायाः
घघितयोः
घघितानाम्
सप्तमी
घघितायाम्
घघितयोः
घघितासु


अन्याः