घग्घ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घः
घग्घौ
घग्घाः
सम्बोधन
घग्घ
घग्घौ
घग्घाः
द्वितीया
घग्घम्
घग्घौ
घग्घान्
तृतीया
घग्घेन
घग्घाभ्याम्
घग्घैः
चतुर्थी
घग्घाय
घग्घाभ्याम्
घग्घेभ्यः
पञ्चमी
घग्घात् / घग्घाद्
घग्घाभ्याम्
घग्घेभ्यः
षष्ठी
घग्घस्य
घग्घयोः
घग्घानाम्
सप्तमी
घग्घे
घग्घयोः
घग्घेषु
 
एक
द्वि
बहु
प्रथमा
घग्घः
घग्घौ
घग्घाः
सम्बोधन
घग्घ
घग्घौ
घग्घाः
द्वितीया
घग्घम्
घग्घौ
घग्घान्
तृतीया
घग्घेन
घग्घाभ्याम्
घग्घैः
चतुर्थी
घग्घाय
घग्घाभ्याम्
घग्घेभ्यः
पञ्चमी
घग्घात् / घग्घाद्
घग्घाभ्याम्
घग्घेभ्यः
षष्ठी
घग्घस्य
घग्घयोः
घग्घानाम्
सप्तमी
घग्घे
घग्घयोः
घग्घेषु


अन्याः