ग्लै धातुरूपाणि - ग्लै हर्षक्षये मित् अनुपसर्गाद्वा १९४५ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्लायते
ग्लायेते
ग्लायन्ते
मध्यम
ग्लायसे
ग्लायेथे
ग्लायध्वे
उत्तम
ग्लाये
ग्लायावहे
ग्लायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जग्ले
जग्लाते
जग्लिरे
मध्यम
जग्लिषे
जग्लाथे
जग्लिढ्वे / जग्लिध्वे
उत्तम
जग्ले
जग्लिवहे
जग्लिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्लायिता / ग्लाता
ग्लायितारौ / ग्लातारौ
ग्लायितारः / ग्लातारः
मध्यम
ग्लायितासे / ग्लातासे
ग्लायितासाथे / ग्लातासाथे
ग्लायिताध्वे / ग्लाताध्वे
उत्तम
ग्लायिताहे / ग्लाताहे
ग्लायितास्वहे / ग्लातास्वहे
ग्लायितास्महे / ग्लातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्लायिष्यते / ग्लास्यते
ग्लायिष्येते / ग्लास्येते
ग्लायिष्यन्ते / ग्लास्यन्ते
मध्यम
ग्लायिष्यसे / ग्लास्यसे
ग्लायिष्येथे / ग्लास्येथे
ग्लायिष्यध्वे / ग्लास्यध्वे
उत्तम
ग्लायिष्ये / ग्लास्ये
ग्लायिष्यावहे / ग्लास्यावहे
ग्लायिष्यामहे / ग्लास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्लायताम्
ग्लायेताम्
ग्लायन्ताम्
मध्यम
ग्लायस्व
ग्लायेथाम्
ग्लायध्वम्
उत्तम
ग्लायै
ग्लायावहै
ग्लायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्लायत
अग्लायेताम्
अग्लायन्त
मध्यम
अग्लायथाः
अग्लायेथाम्
अग्लायध्वम्
उत्तम
अग्लाये
अग्लायावहि
अग्लायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्लायेत
ग्लायेयाताम्
ग्लायेरन्
मध्यम
ग्लायेथाः
ग्लायेयाथाम्
ग्लायेध्वम्
उत्तम
ग्लायेय
ग्लायेवहि
ग्लायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्लायिषीष्ट / ग्लेषीष्ट / ग्लासीष्ट
ग्लायिषीयास्ताम् / ग्लेषीयास्ताम् / ग्लासीयास्ताम्
ग्लायिषीरन् / ग्लेषीरन् / ग्लासीरन्
मध्यम
ग्लायिषीष्ठाः / ग्लेषीष्ठाः / ग्लासीष्ठाः
ग्लायिषीयास्थाम् / ग्लेषीयास्थाम् / ग्लासीयास्थाम्
ग्लायिषीढ्वम् / ग्लायिषीध्वम् / ग्लेषीढ्वम् / ग्लासीध्वम्
उत्तम
ग्लायिषीय / ग्लेषीय / ग्लासीय
ग्लायिषीवहि / ग्लेषीवहि / ग्लासीवहि
ग्लायिषीमहि / ग्लेषीमहि / ग्लासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्लायि
अग्लायिषाताम् / अग्लासाताम्
अग्लायिषत / अग्लासत
मध्यम
अग्लायिष्ठाः / अग्लास्थाः
अग्लायिषाथाम् / अग्लासाथाम्
अग्लायिढ्वम् / अग्लायिध्वम् / अग्लाध्वम्
उत्तम
अग्लायिषि / अग्लासि
अग्लायिष्वहि / अग्लास्वहि
अग्लायिष्महि / अग्लास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्लायिष्यत / अग्लास्यत
अग्लायिष्येताम् / अग्लास्येताम्
अग्लायिष्यन्त / अग्लास्यन्त
मध्यम
अग्लायिष्यथाः / अग्लास्यथाः
अग्लायिष्येथाम् / अग्लास्येथाम्
अग्लायिष्यध्वम् / अग्लास्यध्वम्
उत्तम
अग्लायिष्ये / अग्लास्ये
अग्लायिष्यावहि / अग्लास्यावहि
अग्लायिष्यामहि / अग्लास्यामहि