ग्लुञ्चितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लुञ्चितव्यः
ग्लुञ्चितव्यौ
ग्लुञ्चितव्याः
सम्बोधन
ग्लुञ्चितव्य
ग्लुञ्चितव्यौ
ग्लुञ्चितव्याः
द्वितीया
ग्लुञ्चितव्यम्
ग्लुञ्चितव्यौ
ग्लुञ्चितव्यान्
तृतीया
ग्लुञ्चितव्येन
ग्लुञ्चितव्याभ्याम्
ग्लुञ्चितव्यैः
चतुर्थी
ग्लुञ्चितव्याय
ग्लुञ्चितव्याभ्याम्
ग्लुञ्चितव्येभ्यः
पञ्चमी
ग्लुञ्चितव्यात् / ग्लुञ्चितव्याद्
ग्लुञ्चितव्याभ्याम्
ग्लुञ्चितव्येभ्यः
षष्ठी
ग्लुञ्चितव्यस्य
ग्लुञ्चितव्ययोः
ग्लुञ्चितव्यानाम्
सप्तमी
ग्लुञ्चितव्ये
ग्लुञ्चितव्ययोः
ग्लुञ्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्लुञ्चितव्यः
ग्लुञ्चितव्यौ
ग्लुञ्चितव्याः
सम्बोधन
ग्लुञ्चितव्य
ग्लुञ्चितव्यौ
ग्लुञ्चितव्याः
द्वितीया
ग्लुञ्चितव्यम्
ग्लुञ्चितव्यौ
ग्लुञ्चितव्यान्
तृतीया
ग्लुञ्चितव्येन
ग्लुञ्चितव्याभ्याम्
ग्लुञ्चितव्यैः
चतुर्थी
ग्लुञ्चितव्याय
ग्लुञ्चितव्याभ्याम्
ग्लुञ्चितव्येभ्यः
पञ्चमी
ग्लुञ्चितव्यात् / ग्लुञ्चितव्याद्
ग्लुञ्चितव्याभ्याम्
ग्लुञ्चितव्येभ्यः
षष्ठी
ग्लुञ्चितव्यस्य
ग्लुञ्चितव्ययोः
ग्लुञ्चितव्यानाम्
सप्तमी
ग्लुञ्चितव्ये
ग्लुञ्चितव्ययोः
ग्लुञ्चितव्येषु


अन्याः