ग्रैवेय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रैवेयम्
ग्रैवेये
ग्रैवेयाणि
सम्बोधन
ग्रैवेय
ग्रैवेये
ग्रैवेयाणि
द्वितीया
ग्रैवेयम्
ग्रैवेये
ग्रैवेयाणि
तृतीया
ग्रैवेयेण
ग्रैवेयाभ्याम्
ग्रैवेयैः
चतुर्थी
ग्रैवेयाय
ग्रैवेयाभ्याम्
ग्रैवेयेभ्यः
पञ्चमी
ग्रैवेयात् / ग्रैवेयाद्
ग्रैवेयाभ्याम्
ग्रैवेयेभ्यः
षष्ठी
ग्रैवेयस्य
ग्रैवेययोः
ग्रैवेयाणाम्
सप्तमी
ग्रैवेये
ग्रैवेययोः
ग्रैवेयेषु
 
एक
द्वि
बहु
प्रथमा
ग्रैवेयम्
ग्रैवेये
ग्रैवेयाणि
सम्बोधन
ग्रैवेय
ग्रैवेये
ग्रैवेयाणि
द्वितीया
ग्रैवेयम्
ग्रैवेये
ग्रैवेयाणि
तृतीया
ग्रैवेयेण
ग्रैवेयाभ्याम्
ग्रैवेयैः
चतुर्थी
ग्रैवेयाय
ग्रैवेयाभ्याम्
ग्रैवेयेभ्यः
पञ्चमी
ग्रैवेयात् / ग्रैवेयाद्
ग्रैवेयाभ्याम्
ग्रैवेयेभ्यः
षष्ठी
ग्रैवेयस्य
ग्रैवेययोः
ग्रैवेयाणाम्
सप्तमी
ग्रैवेये
ग्रैवेययोः
ग्रैवेयेषु