ग्रुच शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रुचः
ग्रुचौ
ग्रुचाः
सम्बोधन
ग्रुच
ग्रुचौ
ग्रुचाः
द्वितीया
ग्रुचम्
ग्रुचौ
ग्रुचान्
तृतीया
ग्रुचेन
ग्रुचाभ्याम्
ग्रुचैः
चतुर्थी
ग्रुचाय
ग्रुचाभ्याम्
ग्रुचेभ्यः
पञ्चमी
ग्रुचात् / ग्रुचाद्
ग्रुचाभ्याम्
ग्रुचेभ्यः
षष्ठी
ग्रुचस्य
ग्रुचयोः
ग्रुचानाम्
सप्तमी
ग्रुचे
ग्रुचयोः
ग्रुचेषु
 
एक
द्वि
बहु
प्रथमा
ग्रुचः
ग्रुचौ
ग्रुचाः
सम्बोधन
ग्रुच
ग्रुचौ
ग्रुचाः
द्वितीया
ग्रुचम्
ग्रुचौ
ग्रुचान्
तृतीया
ग्रुचेन
ग्रुचाभ्याम्
ग्रुचैः
चतुर्थी
ग्रुचाय
ग्रुचाभ्याम्
ग्रुचेभ्यः
पञ्चमी
ग्रुचात् / ग्रुचाद्
ग्रुचाभ्याम्
ग्रुचेभ्यः
षष्ठी
ग्रुचस्य
ग्रुचयोः
ग्रुचानाम्
सप्तमी
ग्रुचे
ग्रुचयोः
ग्रुचेषु


अन्याः