ग्रीष्मकाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रीष्मकालः
ग्रीष्मकालौ
ग्रीष्मकालाः
सम्बोधन
ग्रीष्मकाल
ग्रीष्मकालौ
ग्रीष्मकालाः
द्वितीया
ग्रीष्मकालम्
ग्रीष्मकालौ
ग्रीष्मकालान्
तृतीया
ग्रीष्मकालेन
ग्रीष्मकालाभ्याम्
ग्रीष्मकालैः
चतुर्थी
ग्रीष्मकालाय
ग्रीष्मकालाभ्याम्
ग्रीष्मकालेभ्यः
पञ्चमी
ग्रीष्मकालात् / ग्रीष्मकालाद्
ग्रीष्मकालाभ्याम्
ग्रीष्मकालेभ्यः
षष्ठी
ग्रीष्मकालस्य
ग्रीष्मकालयोः
ग्रीष्मकालानाम्
सप्तमी
ग्रीष्मकाले
ग्रीष्मकालयोः
ग्रीष्मकालेषु
 
एक
द्वि
बहु
प्रथमा
ग्रीष्मकालः
ग्रीष्मकालौ
ग्रीष्मकालाः
सम्बोधन
ग्रीष्मकाल
ग्रीष्मकालौ
ग्रीष्मकालाः
द्वितीया
ग्रीष्मकालम्
ग्रीष्मकालौ
ग्रीष्मकालान्
तृतीया
ग्रीष्मकालेन
ग्रीष्मकालाभ्याम्
ग्रीष्मकालैः
चतुर्थी
ग्रीष्मकालाय
ग्रीष्मकालाभ्याम्
ग्रीष्मकालेभ्यः
पञ्चमी
ग्रीष्मकालात् / ग्रीष्मकालाद्
ग्रीष्मकालाभ्याम्
ग्रीष्मकालेभ्यः
षष्ठी
ग्रीष्मकालस्य
ग्रीष्मकालयोः
ग्रीष्मकालानाम्
सप्तमी
ग्रीष्मकाले
ग्रीष्मकालयोः
ग्रीष्मकालेषु