ग्राह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्राहः
ग्राहौ
ग्राहाः
सम्बोधन
ग्राह
ग्राहौ
ग्राहाः
द्वितीया
ग्राहम्
ग्राहौ
ग्राहान्
तृतीया
ग्राहेण
ग्राहाभ्याम्
ग्राहैः
चतुर्थी
ग्राहाय
ग्राहाभ्याम्
ग्राहेभ्यः
पञ्चमी
ग्राहात् / ग्राहाद्
ग्राहाभ्याम्
ग्राहेभ्यः
षष्ठी
ग्राहस्य
ग्राहयोः
ग्राहाणाम्
सप्तमी
ग्राहे
ग्राहयोः
ग्राहेषु
 
एक
द्वि
बहु
प्रथमा
ग्राहः
ग्राहौ
ग्राहाः
सम्बोधन
ग्राह
ग्राहौ
ग्राहाः
द्वितीया
ग्राहम्
ग्राहौ
ग्राहान्
तृतीया
ग्राहेण
ग्राहाभ्याम्
ग्राहैः
चतुर्थी
ग्राहाय
ग्राहाभ्याम्
ग्राहेभ्यः
पञ्चमी
ग्राहात् / ग्राहाद्
ग्राहाभ्याम्
ग्राहेभ्यः
षष्ठी
ग्राहस्य
ग्राहयोः
ग्राहाणाम्
सप्तमी
ग्राहे
ग्राहयोः
ग्राहेषु


अन्याः