ग्रहीतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रहीतव्या
ग्रहीतव्ये
ग्रहीतव्याः
सम्बोधन
ग्रहीतव्ये
ग्रहीतव्ये
ग्रहीतव्याः
द्वितीया
ग्रहीतव्याम्
ग्रहीतव्ये
ग्रहीतव्याः
तृतीया
ग्रहीतव्यया
ग्रहीतव्याभ्याम्
ग्रहीतव्याभिः
चतुर्थी
ग्रहीतव्यायै
ग्रहीतव्याभ्याम्
ग्रहीतव्याभ्यः
पञ्चमी
ग्रहीतव्यायाः
ग्रहीतव्याभ्याम्
ग्रहीतव्याभ्यः
षष्ठी
ग्रहीतव्यायाः
ग्रहीतव्ययोः
ग्रहीतव्यानाम्
सप्तमी
ग्रहीतव्यायाम्
ग्रहीतव्ययोः
ग्रहीतव्यासु
 
एक
द्वि
बहु
प्रथमा
ग्रहीतव्या
ग्रहीतव्ये
ग्रहीतव्याः
सम्बोधन
ग्रहीतव्ये
ग्रहीतव्ये
ग्रहीतव्याः
द्वितीया
ग्रहीतव्याम्
ग्रहीतव्ये
ग्रहीतव्याः
तृतीया
ग्रहीतव्यया
ग्रहीतव्याभ्याम्
ग्रहीतव्याभिः
चतुर्थी
ग्रहीतव्यायै
ग्रहीतव्याभ्याम्
ग्रहीतव्याभ्यः
पञ्चमी
ग्रहीतव्यायाः
ग्रहीतव्याभ्याम्
ग्रहीतव्याभ्यः
षष्ठी
ग्रहीतव्यायाः
ग्रहीतव्ययोः
ग्रहीतव्यानाम्
सप्तमी
ग्रहीतव्यायाम्
ग्रहीतव्ययोः
ग्रहीतव्यासु


अन्याः