ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रास्यते / ग्रस्यते
ग्रास्येते / ग्रस्येते
ग्रास्यन्ते / ग्रस्यन्ते
मध्यम
ग्रास्यसे / ग्रस्यसे
ग्रास्येथे / ग्रस्येथे
ग्रास्यध्वे / ग्रस्यध्वे
उत्तम
ग्रास्ये / ग्रस्ये
ग्रास्यावहे / ग्रस्यावहे
ग्रास्यामहे / ग्रस्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रासयाञ्चक्रे / ग्रासयांचक्रे / ग्रासयाम्बभूवे / ग्रासयांबभूवे / ग्रासयामाहे / जग्रसे
ग्रासयाञ्चक्राते / ग्रासयांचक्राते / ग्रासयाम्बभूवाते / ग्रासयांबभूवाते / ग्रासयामासाते / जग्रसाते
ग्रासयाञ्चक्रिरे / ग्रासयांचक्रिरे / ग्रासयाम्बभूविरे / ग्रासयांबभूविरे / ग्रासयामासिरे / जग्रसिरे
मध्यम
ग्रासयाञ्चकृषे / ग्रासयांचकृषे / ग्रासयाम्बभूविषे / ग्रासयांबभूविषे / ग्रासयामासिषे / जग्रसिषे
ग्रासयाञ्चक्राथे / ग्रासयांचक्राथे / ग्रासयाम्बभूवाथे / ग्रासयांबभूवाथे / ग्रासयामासाथे / जग्रसाथे
ग्रासयाञ्चकृढ्वे / ग्रासयांचकृढ्वे / ग्रासयाम्बभूविध्वे / ग्रासयांबभूविध्वे / ग्रासयाम्बभूविढ्वे / ग्रासयांबभूविढ्वे / ग्रासयामासिध्वे / जग्रसिध्वे
उत्तम
ग्रासयाञ्चक्रे / ग्रासयांचक्रे / ग्रासयाम्बभूवे / ग्रासयांबभूवे / ग्रासयामाहे / जग्रसे
ग्रासयाञ्चकृवहे / ग्रासयांचकृवहे / ग्रासयाम्बभूविवहे / ग्रासयांबभूविवहे / ग्रासयामासिवहे / जग्रसिवहे
ग्रासयाञ्चकृमहे / ग्रासयांचकृमहे / ग्रासयाम्बभूविमहे / ग्रासयांबभूविमहे / ग्रासयामासिमहे / जग्रसिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रासिता / ग्रासयिता / ग्रसिता
ग्रासितारौ / ग्रासयितारौ / ग्रसितारौ
ग्रासितारः / ग्रासयितारः / ग्रसितारः
मध्यम
ग्रासितासे / ग्रासयितासे / ग्रसितासे
ग्रासितासाथे / ग्रासयितासाथे / ग्रसितासाथे
ग्रासिताध्वे / ग्रासयिताध्वे / ग्रसिताध्वे
उत्तम
ग्रासिताहे / ग्रासयिताहे / ग्रसिताहे
ग्रासितास्वहे / ग्रासयितास्वहे / ग्रसितास्वहे
ग्रासितास्महे / ग्रासयितास्महे / ग्रसितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रासिष्यते / ग्रासयिष्यते / ग्रसिष्यते
ग्रासिष्येते / ग्रासयिष्येते / ग्रसिष्येते
ग्रासिष्यन्ते / ग्रासयिष्यन्ते / ग्रसिष्यन्ते
मध्यम
ग्रासिष्यसे / ग्रासयिष्यसे / ग्रसिष्यसे
ग्रासिष्येथे / ग्रासयिष्येथे / ग्रसिष्येथे
ग्रासिष्यध्वे / ग्रासयिष्यध्वे / ग्रसिष्यध्वे
उत्तम
ग्रासिष्ये / ग्रासयिष्ये / ग्रसिष्ये
ग्रासिष्यावहे / ग्रासयिष्यावहे / ग्रसिष्यावहे
ग्रासिष्यामहे / ग्रासयिष्यामहे / ग्रसिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रास्यताम् / ग्रस्यताम्
ग्रास्येताम् / ग्रस्येताम्
ग्रास्यन्ताम् / ग्रस्यन्ताम्
मध्यम
ग्रास्यस्व / ग्रस्यस्व
ग्रास्येथाम् / ग्रस्येथाम्
ग्रास्यध्वम् / ग्रस्यध्वम्
उत्तम
ग्रास्यै / ग्रस्यै
ग्रास्यावहै / ग्रस्यावहै
ग्रास्यामहै / ग्रस्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रास्यत / अग्रस्यत
अग्रास्येताम् / अग्रस्येताम्
अग्रास्यन्त / अग्रस्यन्त
मध्यम
अग्रास्यथाः / अग्रस्यथाः
अग्रास्येथाम् / अग्रस्येथाम्
अग्रास्यध्वम् / अग्रस्यध्वम्
उत्तम
अग्रास्ये / अग्रस्ये
अग्रास्यावहि / अग्रस्यावहि
अग्रास्यामहि / अग्रस्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रास्येत / ग्रस्येत
ग्रास्येयाताम् / ग्रस्येयाताम्
ग्रास्येरन् / ग्रस्येरन्
मध्यम
ग्रास्येथाः / ग्रस्येथाः
ग्रास्येयाथाम् / ग्रस्येयाथाम्
ग्रास्येध्वम् / ग्रस्येध्वम्
उत्तम
ग्रास्येय / ग्रस्येय
ग्रास्येवहि / ग्रस्येवहि
ग्रास्येमहि / ग्रस्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रासिषीष्ट / ग्रासयिषीष्ट / ग्रसिषीष्ट
ग्रासिषीयास्ताम् / ग्रासयिषीयास्ताम् / ग्रसिषीयास्ताम्
ग्रासिषीरन् / ग्रासयिषीरन् / ग्रसिषीरन्
मध्यम
ग्रासिषीष्ठाः / ग्रासयिषीष्ठाः / ग्रसिषीष्ठाः
ग्रासिषीयास्थाम् / ग्रासयिषीयास्थाम् / ग्रसिषीयास्थाम्
ग्रासिषीध्वम् / ग्रासयिषीढ्वम् / ग्रासयिषीध्वम् / ग्रसिषीध्वम्
उत्तम
ग्रासिषीय / ग्रासयिषीय / ग्रसिषीय
ग्रासिषीवहि / ग्रासयिषीवहि / ग्रसिषीवहि
ग्रासिषीमहि / ग्रासयिषीमहि / ग्रसिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रासि
अग्रासिषाताम् / अग्रासयिषाताम् / अग्रसिषाताम्
अग्रासिषत / अग्रासयिषत / अग्रसिषत
मध्यम
अग्रासिष्ठाः / अग्रासयिष्ठाः / अग्रसिष्ठाः
अग्रासिषाथाम् / अग्रासयिषाथाम् / अग्रसिषाथाम्
अग्रासिढ्वम् / अग्रासयिढ्वम् / अग्रासयिध्वम् / अग्रसिढ्वम्
उत्तम
अग्रासिषि / अग्रासयिषि / अग्रसिषि
अग्रासिष्वहि / अग्रासयिष्वहि / अग्रसिष्वहि
अग्रासिष्महि / अग्रासयिष्महि / अग्रसिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रासिष्यत / अग्रासयिष्यत / अग्रसिष्यत
अग्रासिष्येताम् / अग्रासयिष्येताम् / अग्रसिष्येताम्
अग्रासिष्यन्त / अग्रासयिष्यन्त / अग्रसिष्यन्त
मध्यम
अग्रासिष्यथाः / अग्रासयिष्यथाः / अग्रसिष्यथाः
अग्रासिष्येथाम् / अग्रासयिष्येथाम् / अग्रसिष्येथाम्
अग्रासिष्यध्वम् / अग्रासयिष्यध्वम् / अग्रसिष्यध्वम्
उत्तम
अग्रासिष्ये / अग्रासयिष्ये / अग्रसिष्ये
अग्रासिष्यावहि / अग्रासयिष्यावहि / अग्रसिष्यावहि
अग्रासिष्यामहि / अग्रासयिष्यामहि / अग्रसिष्यामहि