ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयति / ग्रसति
ग्रासयतः / ग्रसतः
ग्रासयन्ति / ग्रसन्ति
मध्यम
ग्रासयसि / ग्रससि
ग्रासयथः / ग्रसथः
ग्रासयथ / ग्रसथ
उत्तम
ग्रासयामि / ग्रसामि
ग्रासयावः / ग्रसावः
ग्रासयामः / ग्रसामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयते / ग्रसते
ग्रासयेते / ग्रसेते
ग्रासयन्ते / ग्रसन्ते
मध्यम
ग्रासयसे / ग्रससे
ग्रासयेथे / ग्रसेथे
ग्रासयध्वे / ग्रसध्वे
उत्तम
ग्रासये / ग्रसे
ग्रासयावहे / ग्रसावहे
ग्रासयामहे / ग्रसामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयाञ्चकार / ग्रासयांचकार / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रास
ग्रासयाञ्चक्रतुः / ग्रासयांचक्रतुः / ग्रासयाम्बभूवतुः / ग्रासयांबभूवतुः / ग्रासयामासतुः / जग्रसतुः
ग्रासयाञ्चक्रुः / ग्रासयांचक्रुः / ग्रासयाम्बभूवुः / ग्रासयांबभूवुः / ग्रासयामासुः / जग्रसुः
मध्यम
ग्रासयाञ्चकर्थ / ग्रासयांचकर्थ / ग्रासयाम्बभूविथ / ग्रासयांबभूविथ / ग्रासयामासिथ / जग्रसिथ
ग्रासयाञ्चक्रथुः / ग्रासयांचक्रथुः / ग्रासयाम्बभूवथुः / ग्रासयांबभूवथुः / ग्रासयामासथुः / जग्रसथुः
ग्रासयाञ्चक्र / ग्रासयांचक्र / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रस
उत्तम
ग्रासयाञ्चकर / ग्रासयांचकर / ग्रासयाञ्चकार / ग्रासयांचकार / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रस / जग्रास
ग्रासयाञ्चकृव / ग्रासयांचकृव / ग्रासयाम्बभूविव / ग्रासयांबभूविव / ग्रासयामासिव / जग्रसिव
ग्रासयाञ्चकृम / ग्रासयांचकृम / ग्रासयाम्बभूविम / ग्रासयांबभूविम / ग्रासयामासिम / जग्रसिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयाञ्चक्रे / ग्रासयांचक्रे / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रसे
ग्रासयाञ्चक्राते / ग्रासयांचक्राते / ग्रासयाम्बभूवतुः / ग्रासयांबभूवतुः / ग्रासयामासतुः / जग्रसाते
ग्रासयाञ्चक्रिरे / ग्रासयांचक्रिरे / ग्रासयाम्बभूवुः / ग्रासयांबभूवुः / ग्रासयामासुः / जग्रसिरे
मध्यम
ग्रासयाञ्चकृषे / ग्रासयांचकृषे / ग्रासयाम्बभूविथ / ग्रासयांबभूविथ / ग्रासयामासिथ / जग्रसिषे
ग्रासयाञ्चक्राथे / ग्रासयांचक्राथे / ग्रासयाम्बभूवथुः / ग्रासयांबभूवथुः / ग्रासयामासथुः / जग्रसाथे
ग्रासयाञ्चकृढ्वे / ग्रासयांचकृढ्वे / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रसिध्वे
उत्तम
ग्रासयाञ्चक्रे / ग्रासयांचक्रे / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रसे
ग्रासयाञ्चकृवहे / ग्रासयांचकृवहे / ग्रासयाम्बभूविव / ग्रासयांबभूविव / ग्रासयामासिव / जग्रसिवहे
ग्रासयाञ्चकृमहे / ग्रासयांचकृमहे / ग्रासयाम्बभूविम / ग्रासयांबभूविम / ग्रासयामासिम / जग्रसिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयिता / ग्रसिता
ग्रासयितारौ / ग्रसितारौ
ग्रासयितारः / ग्रसितारः
मध्यम
ग्रासयितासि / ग्रसितासि
ग्रासयितास्थः / ग्रसितास्थः
ग्रासयितास्थ / ग्रसितास्थ
उत्तम
ग्रासयितास्मि / ग्रसितास्मि
ग्रासयितास्वः / ग्रसितास्वः
ग्रासयितास्मः / ग्रसितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयिता / ग्रसिता
ग्रासयितारौ / ग्रसितारौ
ग्रासयितारः / ग्रसितारः
मध्यम
ग्रासयितासे / ग्रसितासे
ग्रासयितासाथे / ग्रसितासाथे
ग्रासयिताध्वे / ग्रसिताध्वे
उत्तम
ग्रासयिताहे / ग्रसिताहे
ग्रासयितास्वहे / ग्रसितास्वहे
ग्रासयितास्महे / ग्रसितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयिष्यति / ग्रसिष्यति
ग्रासयिष्यतः / ग्रसिष्यतः
ग्रासयिष्यन्ति / ग्रसिष्यन्ति
मध्यम
ग्रासयिष्यसि / ग्रसिष्यसि
ग्रासयिष्यथः / ग्रसिष्यथः
ग्रासयिष्यथ / ग्रसिष्यथ
उत्तम
ग्रासयिष्यामि / ग्रसिष्यामि
ग्रासयिष्यावः / ग्रसिष्यावः
ग्रासयिष्यामः / ग्रसिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयिष्यते / ग्रसिष्यते
ग्रासयिष्येते / ग्रसिष्येते
ग्रासयिष्यन्ते / ग्रसिष्यन्ते
मध्यम
ग्रासयिष्यसे / ग्रसिष्यसे
ग्रासयिष्येथे / ग्रसिष्येथे
ग्रासयिष्यध्वे / ग्रसिष्यध्वे
उत्तम
ग्रासयिष्ये / ग्रसिष्ये
ग्रासयिष्यावहे / ग्रसिष्यावहे
ग्रासयिष्यामहे / ग्रसिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयतात् / ग्रासयताद् / ग्रासयतु / ग्रसतात् / ग्रसताद् / ग्रसतु
ग्रासयताम् / ग्रसताम्
ग्रासयन्तु / ग्रसन्तु
मध्यम
ग्रासयतात् / ग्रासयताद् / ग्रासय / ग्रसतात् / ग्रसताद् / ग्रस
ग्रासयतम् / ग्रसतम्
ग्रासयत / ग्रसत
उत्तम
ग्रासयानि / ग्रसानि
ग्रासयाव / ग्रसाव
ग्रासयाम / ग्रसाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयताम् / ग्रसताम्
ग्रासयेताम् / ग्रसेताम्
ग्रासयन्ताम् / ग्रसन्ताम्
मध्यम
ग्रासयस्व / ग्रसस्व
ग्रासयेथाम् / ग्रसेथाम्
ग्रासयध्वम् / ग्रसध्वम्
उत्तम
ग्रासयै / ग्रसै
ग्रासयावहै / ग्रसावहै
ग्रासयामहै / ग्रसामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अग्रासयत् / अग्रासयद् / अग्रसत् / अग्रसद्
अग्रासयताम् / अग्रसताम्
अग्रासयन् / अग्रसन्
मध्यम
अग्रासयः / अग्रसः
अग्रासयतम् / अग्रसतम्
अग्रासयत / अग्रसत
उत्तम
अग्रासयम् / अग्रसम्
अग्रासयाव / अग्रसाव
अग्रासयाम / अग्रसाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अग्रासयत / अग्रसत
अग्रासयेताम् / अग्रसेताम्
अग्रासयन्त / अग्रसन्त
मध्यम
अग्रासयथाः / अग्रसथाः
अग्रासयेथाम् / अग्रसेथाम्
अग्रासयध्वम् / अग्रसध्वम्
उत्तम
अग्रासये / अग्रसे
अग्रासयावहि / अग्रसावहि
अग्रासयामहि / अग्रसामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयेत् / ग्रासयेद् / ग्रसेत् / ग्रसेद्
ग्रासयेताम् / ग्रसेताम्
ग्रासयेयुः / ग्रसेयुः
मध्यम
ग्रासयेः / ग्रसेः
ग्रासयेतम् / ग्रसेतम्
ग्रासयेत / ग्रसेत
उत्तम
ग्रासयेयम् / ग्रसेयम्
ग्रासयेव / ग्रसेव
ग्रासयेम / ग्रसेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयेत / ग्रसेत
ग्रासयेयाताम् / ग्रसेयाताम्
ग्रासयेरन् / ग्रसेरन्
मध्यम
ग्रासयेथाः / ग्रसेथाः
ग्रासयेयाथाम् / ग्रसेयाथाम्
ग्रासयेध्वम् / ग्रसेध्वम्
उत्तम
ग्रासयेय / ग्रसेय
ग्रासयेवहि / ग्रसेवहि
ग्रासयेमहि / ग्रसेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रास्यात् / ग्रास्याद् / ग्रस्यात् / ग्रस्याद्
ग्रास्यास्ताम् / ग्रस्यास्ताम्
ग्रास्यासुः / ग्रस्यासुः
मध्यम
ग्रास्याः / ग्रस्याः
ग्रास्यास्तम् / ग्रस्यास्तम्
ग्रास्यास्त / ग्रस्यास्त
उत्तम
ग्रास्यासम् / ग्रस्यासम्
ग्रास्यास्व / ग्रस्यास्व
ग्रास्यास्म / ग्रस्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयिषीष्ट / ग्रसिषीष्ट
ग्रासयिषीयास्ताम् / ग्रसिषीयास्ताम्
ग्रासयिषीरन् / ग्रसिषीरन्
मध्यम
ग्रासयिषीष्ठाः / ग्रसिषीष्ठाः
ग्रासयिषीयास्थाम् / ग्रसिषीयास्थाम्
ग्रासयिषीढ्वम् / ग्रासयिषीध्वम् / ग्रसिषीध्वम्
उत्तम
ग्रासयिषीय / ग्रसिषीय
ग्रासयिषीवहि / ग्रसिषीवहि
ग्रासयिषीमहि / ग्रसिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजिग्रसत् / अजिग्रसद् / अग्रासीत् / अग्रासीद् / अग्रसीत् / अग्रसीद्
अजिग्रसताम् / अग्रासिष्टाम् / अग्रसिष्टाम्
अजिग्रसन् / अग्रासिषुः / अग्रसिषुः
मध्यम
अजिग्रसः / अग्रासीः / अग्रसीः
अजिग्रसतम् / अग्रासिष्टम् / अग्रसिष्टम्
अजिग्रसत / अग्रासिष्ट / अग्रसिष्ट
उत्तम
अजिग्रसम् / अग्रासिषम् / अग्रसिषम्
अजिग्रसाव / अग्रासिष्व / अग्रसिष्व
अजिग्रसाम / अग्रासिष्म / अग्रसिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजिग्रसत / अग्रसिष्ट
अजिग्रसेताम् / अग्रसिषाताम्
अजिग्रसन्त / अग्रसिषत
मध्यम
अजिग्रसथाः / अग्रसिष्ठाः
अजिग्रसेथाम् / अग्रसिषाथाम्
अजिग्रसध्वम् / अग्रसिढ्वम्
उत्तम
अजिग्रसे / अग्रसिषि
अजिग्रसावहि / अग्रसिष्वहि
अजिग्रसामहि / अग्रसिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अग्रासयिष्यत् / अग्रासयिष्यद् / अग्रसिष्यत् / अग्रसिष्यद्
अग्रासयिष्यताम् / अग्रसिष्यताम्
अग्रासयिष्यन् / अग्रसिष्यन्
मध्यम
अग्रासयिष्यः / अग्रसिष्यः
अग्रासयिष्यतम् / अग्रसिष्यतम्
अग्रासयिष्यत / अग्रसिष्यत
उत्तम
अग्रासयिष्यम् / अग्रसिष्यम्
अग्रासयिष्याव / अग्रसिष्याव
अग्रासयिष्याम / अग्रसिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अग्रासयिष्यत / अग्रसिष्यत
अग्रासयिष्येताम् / अग्रसिष्येताम्
अग्रासयिष्यन्त / अग्रसिष्यन्त
मध्यम
अग्रासयिष्यथाः / अग्रसिष्यथाः
अग्रासयिष्येथाम् / अग्रसिष्येथाम्
अग्रासयिष्यध्वम् / अग्रसिष्यध्वम्
उत्तम
अग्रासयिष्ये / अग्रसिष्ये
अग्रासयिष्यावहि / अग्रसिष्यावहि
अग्रासयिष्यामहि / अग्रसिष्यामहि