ग्रन्थ् + सन् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिष्यते
जिग्रन्थिष्येते
जिग्रन्थिष्यन्ते
मध्यम
जिग्रन्थिष्यसे
जिग्रन्थिष्येथे
जिग्रन्थिष्यध्वे
उत्तम
जिग्रन्थिष्ये
जिग्रन्थिष्यावहे
जिग्रन्थिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूवे / जिग्रन्थिषांबभूवे / जिग्रन्थिषामाहे
जिग्रन्थिषाञ्चक्राते / जिग्रन्थिषांचक्राते / जिग्रन्थिषाम्बभूवाते / जिग्रन्थिषांबभूवाते / जिग्रन्थिषामासाते
जिग्रन्थिषाञ्चक्रिरे / जिग्रन्थिषांचक्रिरे / जिग्रन्थिषाम्बभूविरे / जिग्रन्थिषांबभूविरे / जिग्रन्थिषामासिरे
मध्यम
जिग्रन्थिषाञ्चकृषे / जिग्रन्थिषांचकृषे / जिग्रन्थिषाम्बभूविषे / जिग्रन्थिषांबभूविषे / जिग्रन्थिषामासिषे
जिग्रन्थिषाञ्चक्राथे / जिग्रन्थिषांचक्राथे / जिग्रन्थिषाम्बभूवाथे / जिग्रन्थिषांबभूवाथे / जिग्रन्थिषामासाथे
जिग्रन्थिषाञ्चकृढ्वे / जिग्रन्थिषांचकृढ्वे / जिग्रन्थिषाम्बभूविध्वे / जिग्रन्थिषांबभूविध्वे / जिग्रन्थिषाम्बभूविढ्वे / जिग्रन्थिषांबभूविढ्वे / जिग्रन्थिषामासिध्वे
उत्तम
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूवे / जिग्रन्थिषांबभूवे / जिग्रन्थिषामाहे
जिग्रन्थिषाञ्चकृवहे / जिग्रन्थिषांचकृवहे / जिग्रन्थिषाम्बभूविवहे / जिग्रन्थिषांबभूविवहे / जिग्रन्थिषामासिवहे
जिग्रन्थिषाञ्चकृमहे / जिग्रन्थिषांचकृमहे / जिग्रन्थिषाम्बभूविमहे / जिग्रन्थिषांबभूविमहे / जिग्रन्थिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषिता
जिग्रन्थिषितारौ
जिग्रन्थिषितारः
मध्यम
जिग्रन्थिषितासे
जिग्रन्थिषितासाथे
जिग्रन्थिषिताध्वे
उत्तम
जिग्रन्थिषिताहे
जिग्रन्थिषितास्वहे
जिग्रन्थिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषिष्यते
जिग्रन्थिषिष्येते
जिग्रन्थिषिष्यन्ते
मध्यम
जिग्रन्थिषिष्यसे
जिग्रन्थिषिष्येथे
जिग्रन्थिषिष्यध्वे
उत्तम
जिग्रन्थिषिष्ये
जिग्रन्थिषिष्यावहे
जिग्रन्थिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिष्यताम्
जिग्रन्थिष्येताम्
जिग्रन्थिष्यन्ताम्
मध्यम
जिग्रन्थिष्यस्व
जिग्रन्थिष्येथाम्
जिग्रन्थिष्यध्वम्
उत्तम
जिग्रन्थिष्यै
जिग्रन्थिष्यावहै
जिग्रन्थिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिग्रन्थिष्यत
अजिग्रन्थिष्येताम्
अजिग्रन्थिष्यन्त
मध्यम
अजिग्रन्थिष्यथाः
अजिग्रन्थिष्येथाम्
अजिग्रन्थिष्यध्वम्
उत्तम
अजिग्रन्थिष्ये
अजिग्रन्थिष्यावहि
अजिग्रन्थिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिष्येत
जिग्रन्थिष्येयाताम्
जिग्रन्थिष्येरन्
मध्यम
जिग्रन्थिष्येथाः
जिग्रन्थिष्येयाथाम्
जिग्रन्थिष्येध्वम्
उत्तम
जिग्रन्थिष्येय
जिग्रन्थिष्येवहि
जिग्रन्थिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषिषीष्ट
जिग्रन्थिषिषीयास्ताम्
जिग्रन्थिषिषीरन्
मध्यम
जिग्रन्थिषिषीष्ठाः
जिग्रन्थिषिषीयास्थाम्
जिग्रन्थिषिषीध्वम्
उत्तम
जिग्रन्थिषिषीय
जिग्रन्थिषिषीवहि
जिग्रन्थिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिग्रन्थिषि
अजिग्रन्थिषिषाताम्
अजिग्रन्थिषिषत
मध्यम
अजिग्रन्थिषिष्ठाः
अजिग्रन्थिषिषाथाम्
अजिग्रन्थिषिढ्वम्
उत्तम
अजिग्रन्थिषिषि
अजिग्रन्थिषिष्वहि
अजिग्रन्थिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिग्रन्थिषिष्यत
अजिग्रन्थिषिष्येताम्
अजिग्रन्थिषिष्यन्त
मध्यम
अजिग्रन्थिषिष्यथाः
अजिग्रन्थिषिष्येथाम्
अजिग्रन्थिषिष्यध्वम्
उत्तम
अजिग्रन्थिषिष्ये
अजिग्रन्थिषिष्यावहि
अजिग्रन्थिषिष्यामहि