ग्रन्थ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रन्थ्यः
ग्रन्थ्यौ
ग्रन्थ्याः
सम्बोधन
ग्रन्थ्य
ग्रन्थ्यौ
ग्रन्थ्याः
द्वितीया
ग्रन्थ्यम्
ग्रन्थ्यौ
ग्रन्थ्यान्
तृतीया
ग्रन्थ्येन
ग्रन्थ्याभ्याम्
ग्रन्थ्यैः
चतुर्थी
ग्रन्थ्याय
ग्रन्थ्याभ्याम्
ग्रन्थ्येभ्यः
पञ्चमी
ग्रन्थ्यात् / ग्रन्थ्याद्
ग्रन्थ्याभ्याम्
ग्रन्थ्येभ्यः
षष्ठी
ग्रन्थ्यस्य
ग्रन्थ्ययोः
ग्रन्थ्यानाम्
सप्तमी
ग्रन्थ्ये
ग्रन्थ्ययोः
ग्रन्थ्येषु
 
एक
द्वि
बहु
प्रथमा
ग्रन्थ्यः
ग्रन्थ्यौ
ग्रन्थ्याः
सम्बोधन
ग्रन्थ्य
ग्रन्थ्यौ
ग्रन्थ्याः
द्वितीया
ग्रन्थ्यम्
ग्रन्थ्यौ
ग्रन्थ्यान्
तृतीया
ग्रन्थ्येन
ग्रन्थ्याभ्याम्
ग्रन्थ्यैः
चतुर्थी
ग्रन्थ्याय
ग्रन्थ्याभ्याम्
ग्रन्थ्येभ्यः
पञ्चमी
ग्रन्थ्यात् / ग्रन्थ्याद्
ग्रन्थ्याभ्याम्
ग्रन्थ्येभ्यः
षष्ठी
ग्रन्थ्यस्य
ग्रन्थ्ययोः
ग्रन्थ्यानाम्
सप्तमी
ग्रन्थ्ये
ग्रन्थ्ययोः
ग्रन्थ्येषु


अन्याः