गौशतिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौशतिकी
गौशतिक्यौ
गौशतिक्यः
सम्बोधन
गौशतिकि
गौशतिक्यौ
गौशतिक्यः
द्वितीया
गौशतिकीम्
गौशतिक्यौ
गौशतिकीः
तृतीया
गौशतिक्या
गौशतिकीभ्याम्
गौशतिकीभिः
चतुर्थी
गौशतिक्यै
गौशतिकीभ्याम्
गौशतिकीभ्यः
पञ्चमी
गौशतिक्याः
गौशतिकीभ्याम्
गौशतिकीभ्यः
षष्ठी
गौशतिक्याः
गौशतिक्योः
गौशतिकीनाम्
सप्तमी
गौशतिक्याम्
गौशतिक्योः
गौशतिकीषु
 
एक
द्वि
बहु
प्रथमा
गौशतिकी
गौशतिक्यौ
गौशतिक्यः
सम्बोधन
गौशतिकि
गौशतिक्यौ
गौशतिक्यः
द्वितीया
गौशतिकीम्
गौशतिक्यौ
गौशतिकीः
तृतीया
गौशतिक्या
गौशतिकीभ्याम्
गौशतिकीभिः
चतुर्थी
गौशतिक्यै
गौशतिकीभ्याम्
गौशतिकीभ्यः
पञ्चमी
गौशतिक्याः
गौशतिकीभ्याम्
गौशतिकीभ्यः
षष्ठी
गौशतिक्याः
गौशतिक्योः
गौशतिकीनाम्
सप्तमी
गौशतिक्याम्
गौशतिक्योः
गौशतिकीषु


अन्याः