गौशकटिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौशकटिकः
गौशकटिकौ
गौशकटिकाः
सम्बोधन
गौशकटिक
गौशकटिकौ
गौशकटिकाः
द्वितीया
गौशकटिकम्
गौशकटिकौ
गौशकटिकान्
तृतीया
गौशकटिकेन
गौशकटिकाभ्याम्
गौशकटिकैः
चतुर्थी
गौशकटिकाय
गौशकटिकाभ्याम्
गौशकटिकेभ्यः
पञ्चमी
गौशकटिकात् / गौशकटिकाद्
गौशकटिकाभ्याम्
गौशकटिकेभ्यः
षष्ठी
गौशकटिकस्य
गौशकटिकयोः
गौशकटिकानाम्
सप्तमी
गौशकटिके
गौशकटिकयोः
गौशकटिकेषु
 
एक
द्वि
बहु
प्रथमा
गौशकटिकः
गौशकटिकौ
गौशकटिकाः
सम्बोधन
गौशकटिक
गौशकटिकौ
गौशकटिकाः
द्वितीया
गौशकटिकम्
गौशकटिकौ
गौशकटिकान्
तृतीया
गौशकटिकेन
गौशकटिकाभ्याम्
गौशकटिकैः
चतुर्थी
गौशकटिकाय
गौशकटिकाभ्याम्
गौशकटिकेभ्यः
पञ्चमी
गौशकटिकात् / गौशकटिकाद्
गौशकटिकाभ्याम्
गौशकटिकेभ्यः
षष्ठी
गौशकटिकस्य
गौशकटिकयोः
गौशकटिकानाम्
सप्तमी
गौशकटिके
गौशकटिकयोः
गौशकटिकेषु


अन्याः