गौरव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौरव्यः
गौरव्यौ
गौरव्याः
सम्बोधन
गौरव्य
गौरव्यौ
गौरव्याः
द्वितीया
गौरव्यम्
गौरव्यौ
गौरव्यान्
तृतीया
गौरव्येण
गौरव्याभ्याम्
गौरव्यैः
चतुर्थी
गौरव्याय
गौरव्याभ्याम्
गौरव्येभ्यः
पञ्चमी
गौरव्यात् / गौरव्याद्
गौरव्याभ्याम्
गौरव्येभ्यः
षष्ठी
गौरव्यस्य
गौरव्ययोः
गौरव्याणाम्
सप्तमी
गौरव्ये
गौरव्ययोः
गौरव्येषु
 
एक
द्वि
बहु
प्रथमा
गौरव्यः
गौरव्यौ
गौरव्याः
सम्बोधन
गौरव्य
गौरव्यौ
गौरव्याः
द्वितीया
गौरव्यम्
गौरव्यौ
गौरव्यान्
तृतीया
गौरव्येण
गौरव्याभ्याम्
गौरव्यैः
चतुर्थी
गौरव्याय
गौरव्याभ्याम्
गौरव्येभ्यः
पञ्चमी
गौरव्यात् / गौरव्याद्
गौरव्याभ्याम्
गौरव्येभ्यः
षष्ठी
गौरव्यस्य
गौरव्ययोः
गौरव्याणाम्
सप्तमी
गौरव्ये
गौरव्ययोः
गौरव्येषु