गौप्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौप्तः
गौप्तौ
गौप्ताः
सम्बोधन
गौप्त
गौप्तौ
गौप्ताः
द्वितीया
गौप्तम्
गौप्तौ
गौप्तान्
तृतीया
गौप्तेन
गौप्ताभ्याम्
गौप्तैः
चतुर्थी
गौप्ताय
गौप्ताभ्याम्
गौप्तेभ्यः
पञ्चमी
गौप्तात् / गौप्ताद्
गौप्ताभ्याम्
गौप्तेभ्यः
षष्ठी
गौप्तस्य
गौप्तयोः
गौप्तानाम्
सप्तमी
गौप्ते
गौप्तयोः
गौप्तेषु
 
एक
द्वि
बहु
प्रथमा
गौप्तः
गौप्तौ
गौप्ताः
सम्बोधन
गौप्त
गौप्तौ
गौप्ताः
द्वितीया
गौप्तम्
गौप्तौ
गौप्तान्
तृतीया
गौप्तेन
गौप्ताभ्याम्
गौप्तैः
चतुर्थी
गौप्ताय
गौप्ताभ्याम्
गौप्तेभ्यः
पञ्चमी
गौप्तात् / गौप्ताद्
गौप्ताभ्याम्
गौप्तेभ्यः
षष्ठी
गौप्तस्य
गौप्तयोः
गौप्तानाम्
सप्तमी
गौप्ते
गौप्तयोः
गौप्तेषु