गौपुच्छी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौपुच्छी
गौपुच्छ्यौ
गौपुच्छ्यः
सम्बोधन
गौपुच्छि
गौपुच्छ्यौ
गौपुच्छ्यः
द्वितीया
गौपुच्छीम्
गौपुच्छ्यौ
गौपुच्छीः
तृतीया
गौपुच्छ्या
गौपुच्छीभ्याम्
गौपुच्छीभिः
चतुर्थी
गौपुच्छ्यै
गौपुच्छीभ्याम्
गौपुच्छीभ्यः
पञ्चमी
गौपुच्छ्याः
गौपुच्छीभ्याम्
गौपुच्छीभ्यः
षष्ठी
गौपुच्छ्याः
गौपुच्छ्योः
गौपुच्छीनाम्
सप्तमी
गौपुच्छ्याम्
गौपुच्छ्योः
गौपुच्छीषु
 
एक
द्वि
बहु
प्रथमा
गौपुच्छी
गौपुच्छ्यौ
गौपुच्छ्यः
सम्बोधन
गौपुच्छि
गौपुच्छ्यौ
गौपुच्छ्यः
द्वितीया
गौपुच्छीम्
गौपुच्छ्यौ
गौपुच्छीः
तृतीया
गौपुच्छ्या
गौपुच्छीभ्याम्
गौपुच्छीभिः
चतुर्थी
गौपुच्छ्यै
गौपुच्छीभ्याम्
गौपुच्छीभ्यः
पञ्चमी
गौपुच्छ्याः
गौपुच्छीभ्याम्
गौपुच्छीभ्यः
षष्ठी
गौपुच्छ्याः
गौपुच्छ्योः
गौपुच्छीनाम्
सप्तमी
गौपुच्छ्याम्
गौपुच्छ्योः
गौपुच्छीषु


अन्याः