गौपिलेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौपिलेयी
गौपिलेय्यौ
गौपिलेय्यः
सम्बोधन
गौपिलेयि
गौपिलेय्यौ
गौपिलेय्यः
द्वितीया
गौपिलेयीम्
गौपिलेय्यौ
गौपिलेयीः
तृतीया
गौपिलेय्या
गौपिलेयीभ्याम्
गौपिलेयीभिः
चतुर्थी
गौपिलेय्यै
गौपिलेयीभ्याम्
गौपिलेयीभ्यः
पञ्चमी
गौपिलेय्याः
गौपिलेयीभ्याम्
गौपिलेयीभ्यः
षष्ठी
गौपिलेय्याः
गौपिलेय्योः
गौपिलेयीनाम्
सप्तमी
गौपिलेय्याम्
गौपिलेय्योः
गौपिलेयीषु
 
एक
द्वि
बहु
प्रथमा
गौपिलेयी
गौपिलेय्यौ
गौपिलेय्यः
सम्बोधन
गौपिलेयि
गौपिलेय्यौ
गौपिलेय्यः
द्वितीया
गौपिलेयीम्
गौपिलेय्यौ
गौपिलेयीः
तृतीया
गौपिलेय्या
गौपिलेयीभ्याम्
गौपिलेयीभिः
चतुर्थी
गौपिलेय्यै
गौपिलेयीभ्याम्
गौपिलेयीभ्यः
पञ्चमी
गौपिलेय्याः
गौपिलेयीभ्याम्
गौपिलेयीभ्यः
षष्ठी
गौपिलेय्याः
गौपिलेय्योः
गौपिलेयीनाम्
सप्तमी
गौपिलेय्याम्
गौपिलेय्योः
गौपिलेयीषु


अन्याः