गोह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोह्यः
गोह्यौ
गोह्याः
सम्बोधन
गोह्य
गोह्यौ
गोह्याः
द्वितीया
गोह्यम्
गोह्यौ
गोह्यान्
तृतीया
गोह्येन
गोह्याभ्याम्
गोह्यैः
चतुर्थी
गोह्याय
गोह्याभ्याम्
गोह्येभ्यः
पञ्चमी
गोह्यात् / गोह्याद्
गोह्याभ्याम्
गोह्येभ्यः
षष्ठी
गोह्यस्य
गोह्ययोः
गोह्यानाम्
सप्तमी
गोह्ये
गोह्ययोः
गोह्येषु
 
एक
द्वि
बहु
प्रथमा
गोह्यः
गोह्यौ
गोह्याः
सम्बोधन
गोह्य
गोह्यौ
गोह्याः
द्वितीया
गोह्यम्
गोह्यौ
गोह्यान्
तृतीया
गोह्येन
गोह्याभ्याम्
गोह्यैः
चतुर्थी
गोह्याय
गोह्याभ्याम्
गोह्येभ्यः
पञ्चमी
गोह्यात् / गोह्याद्
गोह्याभ्याम्
गोह्येभ्यः
षष्ठी
गोह्यस्य
गोह्ययोः
गोह्यानाम्
सप्तमी
गोह्ये
गोह्ययोः
गोह्येषु


अन्याः