गोपायितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपायितवत् / गोपायितवद्
गोपायितवती
गोपायितवन्ति
सम्बोधन
गोपायितवत् / गोपायितवद्
गोपायितवती
गोपायितवन्ति
द्वितीया
गोपायितवत् / गोपायितवद्
गोपायितवती
गोपायितवन्ति
तृतीया
गोपायितवता
गोपायितवद्भ्याम्
गोपायितवद्भिः
चतुर्थी
गोपायितवते
गोपायितवद्भ्याम्
गोपायितवद्भ्यः
पञ्चमी
गोपायितवतः
गोपायितवद्भ्याम्
गोपायितवद्भ्यः
षष्ठी
गोपायितवतः
गोपायितवतोः
गोपायितवताम्
सप्तमी
गोपायितवति
गोपायितवतोः
गोपायितवत्सु
 
एक
द्वि
बहु
प्रथमा
गोपायितवत् / गोपायितवद्
गोपायितवती
गोपायितवन्ति
सम्बोधन
गोपायितवत् / गोपायितवद्
गोपायितवती
गोपायितवन्ति
द्वितीया
गोपायितवत् / गोपायितवद्
गोपायितवती
गोपायितवन्ति
तृतीया
गोपायितवता
गोपायितवद्भ्याम्
गोपायितवद्भिः
चतुर्थी
गोपायितवते
गोपायितवद्भ्याम्
गोपायितवद्भ्यः
पञ्चमी
गोपायितवतः
गोपायितवद्भ्याम्
गोपायितवद्भ्यः
षष्ठी
गोपायितवतः
गोपायितवतोः
गोपायितवताम्
सप्तमी
गोपायितवति
गोपायितवतोः
गोपायितवत्सु


अन्याः