गोपायायक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपायायकम्
गोपायायके
गोपायायकानि
सम्बोधन
गोपायायक
गोपायायके
गोपायायकानि
द्वितीया
गोपायायकम्
गोपायायके
गोपायायकानि
तृतीया
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
चतुर्थी
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
पञ्चमी
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
षष्ठी
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
सप्तमी
गोपायायके
गोपायायकयोः
गोपायायकेषु
 
एक
द्वि
बहु
प्रथमा
गोपायायकम्
गोपायायके
गोपायायकानि
सम्बोधन
गोपायायक
गोपायायके
गोपायायकानि
द्वितीया
गोपायायकम्
गोपायायके
गोपायायकानि
तृतीया
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
चतुर्थी
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
पञ्चमी
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
षष्ठी
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
सप्तमी
गोपायायके
गोपायायकयोः
गोपायायकेषु


अन्याः