गै धातुरूपाणि - गै शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गीयते
गीयेते
गीयन्ते
मध्यम
गीयसे
गीयेथे
गीयध्वे
उत्तम
गीये
गीयावहे
गीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगे
जगाते
जगिरे
मध्यम
जगिषे
जगाथे
जगिध्वे
उत्तम
जगे
जगिवहे
जगिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गायिता / गाता
गायितारौ / गातारौ
गायितारः / गातारः
मध्यम
गायितासे / गातासे
गायितासाथे / गातासाथे
गायिताध्वे / गाताध्वे
उत्तम
गायिताहे / गाताहे
गायितास्वहे / गातास्वहे
गायितास्महे / गातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गायिष्यते / गास्यते
गायिष्येते / गास्येते
गायिष्यन्ते / गास्यन्ते
मध्यम
गायिष्यसे / गास्यसे
गायिष्येथे / गास्येथे
गायिष्यध्वे / गास्यध्वे
उत्तम
गायिष्ये / गास्ये
गायिष्यावहे / गास्यावहे
गायिष्यामहे / गास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गीयताम्
गीयेताम्
गीयन्ताम्
मध्यम
गीयस्व
गीयेथाम्
गीयध्वम्
उत्तम
गीयै
गीयावहै
गीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगीयत
अगीयेताम्
अगीयन्त
मध्यम
अगीयथाः
अगीयेथाम्
अगीयध्वम्
उत्तम
अगीये
अगीयावहि
अगीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गीयेत
गीयेयाताम्
गीयेरन्
मध्यम
गीयेथाः
गीयेयाथाम्
गीयेध्वम्
उत्तम
गीयेय
गीयेवहि
गीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गायिषीष्ट / गासीष्ट
गायिषीयास्ताम् / गासीयास्ताम्
गायिषीरन् / गासीरन्
मध्यम
गायिषीष्ठाः / गासीष्ठाः
गायिषीयास्थाम् / गासीयास्थाम्
गायिषीढ्वम् / गायिषीध्वम् / गासीध्वम्
उत्तम
गायिषीय / गासीय
गायिषीवहि / गासीवहि
गायिषीमहि / गासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगायि
अगायिषाताम् / अगासाताम्
अगायिषत / अगासत
मध्यम
अगायिष्ठाः / अगास्थाः
अगायिषाथाम् / अगासाथाम्
अगायिढ्वम् / अगायिध्वम् / अगाध्वम्
उत्तम
अगायिषि / अगासि
अगायिष्वहि / अगास्वहि
अगायिष्महि / अगास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगायिष्यत / अगास्यत
अगायिष्येताम् / अगास्येताम्
अगायिष्यन्त / अगास्यन्त
मध्यम
अगायिष्यथाः / अगास्यथाः
अगायिष्येथाम् / अगास्येथाम्
अगायिष्यध्वम् / अगास्यध्वम्
उत्तम
अगायिष्ये / अगास्ये
अगायिष्यावहि / अगास्यावहि
अगायिष्यामहि / अगास्यामहि