गेषमाणा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेषमाणा
गेषमाणे
गेषमाणाः
सम्बोधन
गेषमाणे
गेषमाणे
गेषमाणाः
द्वितीया
गेषमाणाम्
गेषमाणे
गेषमाणाः
तृतीया
गेषमाणया
गेषमाणाभ्याम्
गेषमाणाभिः
चतुर्थी
गेषमाणायै
गेषमाणाभ्याम्
गेषमाणाभ्यः
पञ्चमी
गेषमाणायाः
गेषमाणाभ्याम्
गेषमाणाभ्यः
षष्ठी
गेषमाणायाः
गेषमाणयोः
गेषमाणानाम्
सप्तमी
गेषमाणायाम्
गेषमाणयोः
गेषमाणासु
 
एक
द्वि
बहु
प्रथमा
गेषमाणा
गेषमाणे
गेषमाणाः
सम्बोधन
गेषमाणे
गेषमाणे
गेषमाणाः
द्वितीया
गेषमाणाम्
गेषमाणे
गेषमाणाः
तृतीया
गेषमाणया
गेषमाणाभ्याम्
गेषमाणाभिः
चतुर्थी
गेषमाणायै
गेषमाणाभ्याम्
गेषमाणाभ्यः
पञ्चमी
गेषमाणायाः
गेषमाणाभ्याम्
गेषमाणाभ्यः
षष्ठी
गेषमाणायाः
गेषमाणयोः
गेषमाणानाम्
सप्तमी
गेषमाणायाम्
गेषमाणयोः
गेषमाणासु


अन्याः