गेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेयः
गेयौ
गेयाः
सम्बोधन
गेय
गेयौ
गेयाः
द्वितीया
गेयम्
गेयौ
गेयान्
तृतीया
गेयेन
गेयाभ्याम्
गेयैः
चतुर्थी
गेयाय
गेयाभ्याम्
गेयेभ्यः
पञ्चमी
गेयात् / गेयाद्
गेयाभ्याम्
गेयेभ्यः
षष्ठी
गेयस्य
गेययोः
गेयानाम्
सप्तमी
गेये
गेययोः
गेयेषु
 
एक
द्वि
बहु
प्रथमा
गेयः
गेयौ
गेयाः
सम्बोधन
गेय
गेयौ
गेयाः
द्वितीया
गेयम्
गेयौ
गेयान्
तृतीया
गेयेन
गेयाभ्याम्
गेयैः
चतुर्थी
गेयाय
गेयाभ्याम्
गेयेभ्यः
पञ्चमी
गेयात् / गेयाद्
गेयाभ्याम्
गेयेभ्यः
षष्ठी
गेयस्य
गेययोः
गेयानाम्
सप्तमी
गेये
गेययोः
गेयेषु


अन्याः