गेप्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेप्यः
गेप्यौ
गेप्याः
सम्बोधन
गेप्य
गेप्यौ
गेप्याः
द्वितीया
गेप्यम्
गेप्यौ
गेप्यान्
तृतीया
गेप्येन
गेप्याभ्याम्
गेप्यैः
चतुर्थी
गेप्याय
गेप्याभ्याम्
गेप्येभ्यः
पञ्चमी
गेप्यात् / गेप्याद्
गेप्याभ्याम्
गेप्येभ्यः
षष्ठी
गेप्यस्य
गेप्ययोः
गेप्यानाम्
सप्तमी
गेप्ये
गेप्ययोः
गेप्येषु
 
एक
द्वि
बहु
प्रथमा
गेप्यः
गेप्यौ
गेप्याः
सम्बोधन
गेप्य
गेप्यौ
गेप्याः
द्वितीया
गेप्यम्
गेप्यौ
गेप्यान्
तृतीया
गेप्येन
गेप्याभ्याम्
गेप्यैः
चतुर्थी
गेप्याय
गेप्याभ्याम्
गेप्येभ्यः
पञ्चमी
गेप्यात् / गेप्याद्
गेप्याभ्याम्
गेप्येभ्यः
षष्ठी
गेप्यस्य
गेप्ययोः
गेप्यानाम्
सप्तमी
गेप्ये
गेप्ययोः
गेप्येषु


अन्याः