गॄ धातुरूपाणि - गॄ विज्ञाने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गार्यते
गार्येते
गार्यन्ते
मध्यम
गार्यसे
गार्येथे
गार्यध्वे
उत्तम
गार्ये
गार्यावहे
गार्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूवे / गारयांबभूवे / गारयामाहे
गारयाञ्चक्राते / गारयांचक्राते / गारयाम्बभूवाते / गारयांबभूवाते / गारयामासाते
गारयाञ्चक्रिरे / गारयांचक्रिरे / गारयाम्बभूविरे / गारयांबभूविरे / गारयामासिरे
मध्यम
गारयाञ्चकृषे / गारयांचकृषे / गारयाम्बभूविषे / गारयांबभूविषे / गारयामासिषे
गारयाञ्चक्राथे / गारयांचक्राथे / गारयाम्बभूवाथे / गारयांबभूवाथे / गारयामासाथे
गारयाञ्चकृढ्वे / गारयांचकृढ्वे / गारयाम्बभूविध्वे / गारयांबभूविध्वे / गारयाम्बभूविढ्वे / गारयांबभूविढ्वे / गारयामासिध्वे
उत्तम
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूवे / गारयांबभूवे / गारयामाहे
गारयाञ्चकृवहे / गारयांचकृवहे / गारयाम्बभूविवहे / गारयांबभूविवहे / गारयामासिवहे
गारयाञ्चकृमहे / गारयांचकृमहे / गारयाम्बभूविमहे / गारयांबभूविमहे / गारयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गारिता / गारयिता
गारितारौ / गारयितारौ
गारितारः / गारयितारः
मध्यम
गारितासे / गारयितासे
गारितासाथे / गारयितासाथे
गारिताध्वे / गारयिताध्वे
उत्तम
गारिताहे / गारयिताहे
गारितास्वहे / गारयितास्वहे
गारितास्महे / गारयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गारिष्यते / गारयिष्यते
गारिष्येते / गारयिष्येते
गारिष्यन्ते / गारयिष्यन्ते
मध्यम
गारिष्यसे / गारयिष्यसे
गारिष्येथे / गारयिष्येथे
गारिष्यध्वे / गारयिष्यध्वे
उत्तम
गारिष्ये / गारयिष्ये
गारिष्यावहे / गारयिष्यावहे
गारिष्यामहे / गारयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गार्यताम्
गार्येताम्
गार्यन्ताम्
मध्यम
गार्यस्व
गार्येथाम्
गार्यध्वम्
उत्तम
गार्यै
गार्यावहै
गार्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगार्यत
अगार्येताम्
अगार्यन्त
मध्यम
अगार्यथाः
अगार्येथाम्
अगार्यध्वम्
उत्तम
अगार्ये
अगार्यावहि
अगार्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गार्येत
गार्येयाताम्
गार्येरन्
मध्यम
गार्येथाः
गार्येयाथाम्
गार्येध्वम्
उत्तम
गार्येय
गार्येवहि
गार्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गारिषीष्ट / गारयिषीष्ट
गारिषीयास्ताम् / गारयिषीयास्ताम्
गारिषीरन् / गारयिषीरन्
मध्यम
गारिषीष्ठाः / गारयिषीष्ठाः
गारिषीयास्थाम् / गारयिषीयास्थाम्
गारिषीढ्वम् / गारिषीध्वम् / गारयिषीढ्वम् / गारयिषीध्वम्
उत्तम
गारिषीय / गारयिषीय
गारिषीवहि / गारयिषीवहि
गारिषीमहि / गारयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगारि
अगारिषाताम् / अगारयिषाताम्
अगारिषत / अगारयिषत
मध्यम
अगारिष्ठाः / अगारयिष्ठाः
अगारिषाथाम् / अगारयिषाथाम्
अगारिढ्वम् / अगारिध्वम् / अगारयिढ्वम् / अगारयिध्वम्
उत्तम
अगारिषि / अगारयिषि
अगारिष्वहि / अगारयिष्वहि
अगारिष्महि / अगारयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगारिष्यत / अगारयिष्यत
अगारिष्येताम् / अगारयिष्येताम्
अगारिष्यन्त / अगारयिष्यन्त
मध्यम
अगारिष्यथाः / अगारयिष्यथाः
अगारिष्येथाम् / अगारयिष्येथाम्
अगारिष्यध्वम् / अगारयिष्यध्वम्
उत्तम
अगारिष्ये / अगारयिष्ये
अगारिष्यावहि / अगारयिष्यावहि
अगारिष्यामहि / अगारयिष्यामहि