गृध्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृध्यः
गृध्यौ
गृध्याः
सम्बोधन
गृध्य
गृध्यौ
गृध्याः
द्वितीया
गृध्यम्
गृध्यौ
गृध्यान्
तृतीया
गृध्येन
गृध्याभ्याम्
गृध्यैः
चतुर्थी
गृध्याय
गृध्याभ्याम्
गृध्येभ्यः
पञ्चमी
गृध्यात् / गृध्याद्
गृध्याभ्याम्
गृध्येभ्यः
षष्ठी
गृध्यस्य
गृध्ययोः
गृध्यानाम्
सप्तमी
गृध्ये
गृध्ययोः
गृध्येषु
 
एक
द्वि
बहु
प्रथमा
गृध्यः
गृध्यौ
गृध्याः
सम्बोधन
गृध्य
गृध्यौ
गृध्याः
द्वितीया
गृध्यम्
गृध्यौ
गृध्यान्
तृतीया
गृध्येन
गृध्याभ्याम्
गृध्यैः
चतुर्थी
गृध्याय
गृध्याभ्याम्
गृध्येभ्यः
पञ्चमी
गृध्यात् / गृध्याद्
गृध्याभ्याम्
गृध्येभ्यः
षष्ठी
गृध्यस्य
गृध्ययोः
गृध्यानाम्
सप्तमी
गृध्ये
गृध्ययोः
गृध्येषु


अन्याः