गृढवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृढवत् / गृढवद्
गृढवती
गृढवन्ति
सम्बोधन
गृढवत् / गृढवद्
गृढवती
गृढवन्ति
द्वितीया
गृढवत् / गृढवद्
गृढवती
गृढवन्ति
तृतीया
गृढवता
गृढवद्भ्याम्
गृढवद्भिः
चतुर्थी
गृढवते
गृढवद्भ्याम्
गृढवद्भ्यः
पञ्चमी
गृढवतः
गृढवद्भ्याम्
गृढवद्भ्यः
षष्ठी
गृढवतः
गृढवतोः
गृढवताम्
सप्तमी
गृढवति
गृढवतोः
गृढवत्सु
 
एक
द्वि
बहु
प्रथमा
गृढवत् / गृढवद्
गृढवती
गृढवन्ति
सम्बोधन
गृढवत् / गृढवद्
गृढवती
गृढवन्ति
द्वितीया
गृढवत् / गृढवद्
गृढवती
गृढवन्ति
तृतीया
गृढवता
गृढवद्भ्याम्
गृढवद्भिः
चतुर्थी
गृढवते
गृढवद्भ्याम्
गृढवद्भ्यः
पञ्चमी
गृढवतः
गृढवद्भ्याम्
गृढवद्भ्यः
षष्ठी
गृढवतः
गृढवतोः
गृढवताम्
सप्तमी
गृढवति
गृढवतोः
गृढवत्सु


अन्याः