गृञ्ज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृञ्जः
गृञ्जौ
गृञ्जाः
सम्बोधन
गृञ्ज
गृञ्जौ
गृञ्जाः
द्वितीया
गृञ्जम्
गृञ्जौ
गृञ्जान्
तृतीया
गृञ्जेन
गृञ्जाभ्याम्
गृञ्जैः
चतुर्थी
गृञ्जाय
गृञ्जाभ्याम्
गृञ्जेभ्यः
पञ्चमी
गृञ्जात् / गृञ्जाद्
गृञ्जाभ्याम्
गृञ्जेभ्यः
षष्ठी
गृञ्जस्य
गृञ्जयोः
गृञ्जानाम्
सप्तमी
गृञ्जे
गृञ्जयोः
गृञ्जेषु
 
एक
द्वि
बहु
प्रथमा
गृञ्जः
गृञ्जौ
गृञ्जाः
सम्बोधन
गृञ्ज
गृञ्जौ
गृञ्जाः
द्वितीया
गृञ्जम्
गृञ्जौ
गृञ्जान्
तृतीया
गृञ्जेन
गृञ्जाभ्याम्
गृञ्जैः
चतुर्थी
गृञ्जाय
गृञ्जाभ्याम्
गृञ्जेभ्यः
पञ्चमी
गृञ्जात् / गृञ्जाद्
गृञ्जाभ्याम्
गृञ्जेभ्यः
षष्ठी
गृञ्जस्य
गृञ्जयोः
गृञ्जानाम्
सप्तमी
गृञ्जे
गृञ्जयोः
गृञ्जेषु


अन्याः