गृञ्जितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृञ्जितवत् / गृञ्जितवद्
गृञ्जितवती
गृञ्जितवन्ति
सम्बोधन
गृञ्जितवत् / गृञ्जितवद्
गृञ्जितवती
गृञ्जितवन्ति
द्वितीया
गृञ्जितवत् / गृञ्जितवद्
गृञ्जितवती
गृञ्जितवन्ति
तृतीया
गृञ्जितवता
गृञ्जितवद्भ्याम्
गृञ्जितवद्भिः
चतुर्थी
गृञ्जितवते
गृञ्जितवद्भ्याम्
गृञ्जितवद्भ्यः
पञ्चमी
गृञ्जितवतः
गृञ्जितवद्भ्याम्
गृञ्जितवद्भ्यः
षष्ठी
गृञ्जितवतः
गृञ्जितवतोः
गृञ्जितवताम्
सप्तमी
गृञ्जितवति
गृञ्जितवतोः
गृञ्जितवत्सु
 
एक
द्वि
बहु
प्रथमा
गृञ्जितवत् / गृञ्जितवद्
गृञ्जितवती
गृञ्जितवन्ति
सम्बोधन
गृञ्जितवत् / गृञ्जितवद्
गृञ्जितवती
गृञ्जितवन्ति
द्वितीया
गृञ्जितवत् / गृञ्जितवद्
गृञ्जितवती
गृञ्जितवन्ति
तृतीया
गृञ्जितवता
गृञ्जितवद्भ्याम्
गृञ्जितवद्भिः
चतुर्थी
गृञ्जितवते
गृञ्जितवद्भ्याम्
गृञ्जितवद्भ्यः
पञ्चमी
गृञ्जितवतः
गृञ्जितवद्भ्याम्
गृञ्जितवद्भ्यः
षष्ठी
गृञ्जितवतः
गृञ्जितवतोः
गृञ्जितवताम्
सप्तमी
गृञ्जितवति
गृञ्जितवतोः
गृञ्जितवत्सु


अन्याः